Grammar of Chandas (छन्दसः व्याकरणम्)

From Dharmawiki
Revision as of 17:30, 12 September 2022 by Sridhar Subbanna (talk | contribs) (Creating a new page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

मात्राकाल

० The unit of time taken to pronounce one ह्रस्व स्वर is known as one मात्राकाल.

० So, ह्रस्व is pronounced in one मात्राकाल whereas दीर्घ स्वरऽ are pronounced in two मात्राकालऽ.

लघु, गुरु संज्ञा

There are 3 सूत्रऽ in अष्टाध्यायी which define the संज्ञाऽ लघु and गुरु, for each स्वर.

० ह्रस्वं लघु (1-4-10) : ह्रस्व स्वरऽ get a संज्ञा/label called लघु.

० संयोगे गुरु (1-4-11): When a स्वर has a संयुक्ताक्षर following it, the स्वर gets a संज्ञा/label called गुरु.

० दीर्घं च (1-4-12) : दीर्घ स्वरऽ also get गुरु संज्ञा.

Note: A स्वर having अनुस्वार or विसर्ग following it gets गुरु संज्ञा.

Notation: लघु is denoted by an ardhachandra on top of it. Ex: अ᳴

गुरु is denoted by a horizontal stroke on top of it. Ex: आ᳒

Examples

Ex:

० रामायणं --> रा᳒मा᳒यणं᳒

० वृत्तरत्नाकरः --> वृ᳒त्त᳴र᳒त्ना᳒क᳴र᳒:

० विद्यास्वं --> वि᳒द्या᳒स्वं᳒

गण

गण means group.

In this context, गण is a group of three स्वरऽ.

Each of the three स्वरऽ in a गण can be either a लघु or a गुरु.

Hence there are 2*2*2=8 possible combinations of लघुऽ and गुरुऽ in a गण and each such combination forming a गण is given a name.

० If only the first स्वर is लघु, the गण is called यगण.

० If only the middle स्वर is लघु, the गण is called रगण.

० If only the last स्वर is लघु, the गण is called तगण.

In the following tables, notation used: लघु --> u and गुरु --> -

U -- यगण
- U - रगण
-- u तगण

० If only the first स्वर is गुरु, the गण is called भगण.

० If only the middle स्वर is गुरु, the गण is called जगण.

० If only the last स्वर is गुरु, the गण is called सगण.

- u u भगण
u - u जगण
uu - सगण

० If all the three स्वरऽ in a गण are गुरु, that गण is called मगण.

० If all the three स्वरऽ in a गण are गुरु, that गण is called नगण.

--- मगण
uuu नगण

गण - य,र,त, भ,ज,स, म,न

U -- यगण
- U - रगण
-- u तगण
- u u भगण
u - u जगण
uu - सगण
--- मगण
uuu नगण

छन्दस्

श्लोकऽ are written in छन्दस् (meter). This is based on the number of स्वरऽ it consists of. Each श्लोक is divided into 4 parts called पादऽ.

In most शलोकऽ, all the पादऽ have equal number of स्वरऽ.

There are two types of छन्दस्: मात्राछन्दस् and अक्षरछन्दस्

मात्राछन्दस् is based on मात्राऽ and अक्षरछन्दस् is based on the number of स्वरऽ in each पाद. Currently we will consider only अक्षरछन्दस.

Based on the number of स्वरऽ in each पाद, अक्षरछन्दस् is classified as given in the table.

Number of स्वरs in each पाद Name of अक्षरछन्दस्
उक्ता
अत्युक्ता
मध्या
प्रतिष्ठा
अन्या
गायत्री
उष्णिक्
अनुष्टुप्
बृहती
१० पङ्क्तिः
११ त्रिष्टुप्
१२ जगती
१३ अतिजगती
१४ शक्वरी
१५ अतिशक्वरी
१६ अष्टिः
१७ अत्यष्टिः
१८ धृतिः
१९ अतिधृतिः
२० कृतिः
२१ प्रकृतिः
२२ आकृतिः
२३ विकृतिः
२४ संकृतिः
२५ अतिकृतिः
२६ उत्कृतिः

० वृत्तम्

अक्षरछन्दस्

For each छन्दस्, based on different patterns of गणऽ in each पाद, different वृत्तऽ are defined. The definition of the वृत्त is given in the same वृत्त.

Eg: In अनुष्टुप् (8 स्वरऽ in each पाद),

० विद्युन्माला-वृत्तः मो᳒  मो᳒  गो᳒  गो᳒ वि᳒द्यु᳒न्मा᳒ला᳒

If each पाद has the pattern of two मगणऽ (- - -) followed by two गुरुऽ, then the वृत्त is named विद्युन्माला. Observe that the definition also has the same pattern.

Egः विद्युन्मालालोलान्भोगान् मुक्त्वा मुक्तौ यत्नं कुर्यात् ।

ध्यानोत्पन्नं निस्सामान्यं सौख्यं भोक्तुं यद्याकाङ्क्षेत् ।।

० माणवक-वृत्त: मा᳒ण᳴व᳴कं᳒ भा᳒त्त᳴लॅगाः᳒

Observe the गणऽ in this definition. They are भ (- u u) and त (- - u) and a लघु and a गुरु.

Eg :

माणवकक्रीडितकं यः कुरुते वृद्धवयाः ।

हास्यमसौ याति जने भिक्षुरिव स्त्रीचपलः ।।

यति

In some वृत्तऽ, a pause has to be there in a पाद. This pause is called यति. This यति must end in a पद.

The यति has to come after certain number of स्वरऽ, depending on the वृत्त. for mentioning this number, a naming convention is used, as depicted in the following table.

No. Reference entity
अब्धि,युग,वेद
भूत,बाण
रस
अश्व, मुनि,लोक
वसु,नाग
ग्रह,रन्ध्र
१० दिक्
११ रुद्र
१२ आदित्य

Note: Synonyms/ पर्यायपदऽ also are used in the definitions of वृत्तऽ for defining यतिऽ.

Eg:

० क्षमा-वृत्तः तुरगरसयतिर्नौ ततौ गः क्षमा । In this वृत्त, there is a यति after तुरग (अश्व) which refers to 7 and then another one after रस which represents 6.

० मालिनी-वृत्तः ननमयययुतेयं मालिनी भोगिलोकैः । In this वृत्त, there is a यति after भोगि (नाग) which refers to 8 and then another one after लोक which represents 7.

प्रसिद्ध-वृत्तानि

स्वर count वृत्त लक्षण
११ इन्द्रवज्रा स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
११ उपदेन्द्रव्रा उपेन्द्रवज्रा जतजास्ततो गौ ।
११ उपजाति पादऽ having mix of इन्द्रवज्रा and उपदेन्द्रव्रा
११ शालिनी शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ।
११ भ्रमरविलसिता म्भौ न्लौ गः स्याद् भ्रमरविलसिता।
११ रथोद्धता रान्नराविह रथोद्धता लगौ ।
१२ वंशस्थ जतौ तु वंशस्थमुदीरितं जरौ।
१२ द्रुतविलम्बित द्रुतविलम्बितमाह नभौ भरौ।
१२ भुजङ्गप्रयात भुजङ्गप्रयातं भवेद्यैः चतुर्भिः।
१४ वस्नततिलका उक्ता वसन्ततिलका तभजा जगौ गः।
१५ शशिकला द्विहतहयलघुरथ गिति शशिकला।
१७ शिखिरिणी रसै रुद्रैश्छिन्ना यमनसभला गः शिखिरिणी।
१७ पृथ्वी जसौ जसयला वसुग्रहयतिश्च पृथिवी गुरुः।
१७ मन्दाक्रान्ता मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत् ।
१९ शार्दूलविक्रीडित सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ।
२१ स्रग्धरा म्रभ्न​​नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ।
२४ तन्वी भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी।
२६ भुजङ्गविजृम्भित वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलदैर्भुजङ्गविजृम्भितम् ।