Changes

Jump to navigation Jump to search
m
no edit summary
Line 4: Line 4:  
Eclipses have been expressed by the notion of Rahu or Svarbhanu seizing the heavenly body.<ref name=":0" /><ref>Subhash Kak (2000), [http://www.ece.lsu.edu/kak/ast.pdf Astonomy and its Role in Vedic Culture], Chapter 23 in Science and Civilization in India, Vol.1, The Dawn of Indian Civilization, Part 1, edited by G. P. Pande, Delhi: ICPR/Munshiram Manoharlal, pp. 507-524.</ref> The Ṛgveda (5. 40. 5–9) describes an eclipse of the Sun as brought about by Svarbhānu.<ref name=":0" /><blockquote>यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥</blockquote><blockquote>स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥</blockquote><blockquote>मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥</blockquote><blockquote>ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥</blockquote><blockquote>यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥<ref>Rgveda, Mandala 5, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AB.%E0%A5%AA%E0%A5%A6 Sukta 40]. </ref></blockquote>The Tāṇḍya-brāhmaṇa mentions eclipses as many as five times. <blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवाकीर्त्यैस्तमोपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते ||  4. 6. 13||<ref name=":1">[https://archive.org/details/in.ernet.dli.2015.369523/page/n1/mode/2up Tandyamahabrahmanam]</ref></blockquote><blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तं देवा न व्यजानंस्तेत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोपाहन्यत् प्रथममपाहन् सा कृष्णाविरमवद्यद्वितीयं सा राजता यत्तृतीयं सा लोहिनी यया वर्णमय्यतृणत् सा शुक्लासीत् ||6. 6. 8||<ref name=":1" /></blockquote>And in 4. 5. 2; 14. 11. 14–15; 23. 16. 2
 
Eclipses have been expressed by the notion of Rahu or Svarbhanu seizing the heavenly body.<ref name=":0" /><ref>Subhash Kak (2000), [http://www.ece.lsu.edu/kak/ast.pdf Astonomy and its Role in Vedic Culture], Chapter 23 in Science and Civilization in India, Vol.1, The Dawn of Indian Civilization, Part 1, edited by G. P. Pande, Delhi: ICPR/Munshiram Manoharlal, pp. 507-524.</ref> The Ṛgveda (5. 40. 5–9) describes an eclipse of the Sun as brought about by Svarbhānu.<ref name=":0" /><blockquote>यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥</blockquote><blockquote>स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥</blockquote><blockquote>मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥</blockquote><blockquote>ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥</blockquote><blockquote>यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥<ref>Rgveda, Mandala 5, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AB.%E0%A5%AA%E0%A5%A6 Sukta 40]. </ref></blockquote>The Tāṇḍya-brāhmaṇa mentions eclipses as many as five times. <blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवाकीर्त्यैस्तमोपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते ||  4. 6. 13||<ref name=":1">[https://archive.org/details/in.ernet.dli.2015.369523/page/n1/mode/2up Tandyamahabrahmanam]</ref></blockquote><blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तं देवा न व्यजानंस्तेत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोपाहन्यत् प्रथममपाहन् सा कृष्णाविरमवद्यद्वितीयं सा राजता यत्तृतीयं सा लोहिनी यया वर्णमय्यतृणत् सा शुक्लासीत् ||6. 6. 8||<ref name=":1" /></blockquote>And in 4. 5. 2; 14. 11. 14–15; 23. 16. 2
   −
Eclipses have been mentioned in the Atharvaveda (19. 9. 10)<ref name=":0" /> <blockquote>शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा । शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥<ref>Atharvaveda, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%A5%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%82_%E0%A5%A7%E0%A5%AF Kanda 19].</ref></blockquote>the Gopathabrāhmaṇa (8. 19) and the Śatapatha-brāhmaṇa (5. 3. 2. 2) also.<ref name=":0">Kolachana, Aditya & Mahesh, Kaluva & Ramasubramanian, K.. (2019). Main characteristics and achievements of ancient Indian astronomy in historical perspective. 10.1007/978-981-13-7326-8_24. </ref><blockquote>स्वर्भानुर्ह वा आसुरः । सूर्यं तमसा विव्याध स तमसा विद्धो न व्यरोचत तस्य सोमारुद्रावेवैतत्तमोऽपाहतां स एषोऽपहतपाप्मा तपति तथो एवैष एतत्तमः प्रविशत्येतं वा तमः प्रविशति यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा एतद्यज्ञेन प्रसजति शूद्रांस्त्वद्यांस्त्वत्तस्य सोमारुद्रावेवैतत्तमोऽपहतः सोऽपहतपाप्मैव दीक्षते तद्यच्छ्वेतायै श्वेतवत्सायै पयसि शृतो भवति कृष्णं वै तमस्तत्तमोऽपहन्ति तस्यैषैव श्वेता श्वेतवत्सा दक्षिणा - ५.३.२.[२]<ref>Shatapathabrahmana, Kanda 5, Adhyaya 2, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%AB/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A8 Brahmana 2].</ref></blockquote>MW
+
Eclipses have been mentioned in the Atharvaveda (19. 9. 10)<ref name=":0" /> <blockquote>शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा । शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥<ref>Atharvaveda, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%A5%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%82_%E0%A5%A7%E0%A5%AF Kanda 19].</ref></blockquote>the Gopathabrāhmaṇa (8. 19) and the Śatapatha-brāhmaṇa (5. 3. 2. 2) also.<ref name=":0">Kolachana, Aditya & Mahesh, Kaluva & Ramasubramanian, K.. (2019). Main characteristics and achievements of ancient Indian astronomy in historical perspective. 10.1007/978-981-13-7326-8_24. </ref><blockquote>स्वर्भानुर्ह वा आसुरः । सूर्यं तमसा विव्याध स तमसा विद्धो न व्यरोचत तस्य सोमारुद्रावेवैतत्तमोऽपाहतां स एषोऽपहतपाप्मा तपति तथो एवैष एतत्तमः प्रविशत्येतं वा तमः प्रविशति यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा एतद्यज्ञेन प्रसजति शूद्रांस्त्वद्यांस्त्वत्तस्य सोमारुद्रावेवैतत्तमोऽपहतः सोऽपहतपाप्मैव दीक्षते तद्यच्छ्वेतायै श्वेतवत्सायै पयसि शृतो भवति कृष्णं वै तमस्तत्तमोऽपहन्ति तस्यैषैव श्वेता श्वेतवत्सा दक्षिणा - ५.३.२.[२]<ref>Shatapathabrahmana, Kanda 5, Adhyaya 2, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%AB/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A8 Brahmana 2].</ref></blockquote>ग्रह m. seizure of the sun and moon , eclipse AV. xix , 9 , 7 and 10 VarBr2S.
 
  −
ग्रह m. seizure of the sun and moon , eclipse AV. xix , 9 , 7 and 10 VarBr2S.
      
Apte
 
Apte
   −
an eclipse; शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91; H.1.51; Pt.2.19.-पुषः the sun. -भक्तिः f. division of countries &c. with respect to the presiding planets.
+
an eclipse; शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91; H.1.51; Pt.2.19.-पुषः the sun. -भक्तिः f. division of countries &c. with respect to the presiding grahas (ग्रहाः).
    
== Eclipse in Aryabhatasiddhanta ==
 
== Eclipse in Aryabhatasiddhanta ==
367

edits

Navigation menu