Changes

Jump to navigation Jump to search
Editing
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
    +
== परिचयः ॥ Introduction ==
 
Eclipses have been mentioned and described as caused by Svarbhānu or Rāhu. The Ṛgveda (5. 40. 5–9) describes an eclipse of the Sun as brought about by Svarbhānu.<ref name=":0" /><blockquote>यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥</blockquote><blockquote>स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥</blockquote><blockquote>मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥</blockquote><blockquote>ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥</blockquote><blockquote>यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥<ref>Rgveda, Mandala 5, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AB.%E0%A5%AA%E0%A5%A6 Sukta 40]. </ref></blockquote>The Tāṇḍya-brāhmaṇa mentions eclipses as many as five times. <blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवाकीर्त्यैस्तमोपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते ||  4. 6. 13||<ref name=":1">[https://archive.org/details/in.ernet.dli.2015.369523/page/n1/mode/2up Tandyamahabrahmanam]</ref></blockquote><blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तं देवा न व्यजानंस्तेत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोपाहन्यत् प्रथममपाहन् सा कृष्णाविरमवद्यद्वितीयं सा राजता यत्तृतीयं सा लोहिनी यया वर्णमय्यतृणत् सा शुक्लासीत् ||6. 6. 8||<ref name=":1" /></blockquote>And in 4. 5. 2; 14. 11. 14–15; 23. 16. 2
 
Eclipses have been mentioned and described as caused by Svarbhānu or Rāhu. The Ṛgveda (5. 40. 5–9) describes an eclipse of the Sun as brought about by Svarbhānu.<ref name=":0" /><blockquote>यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥</blockquote><blockquote>स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥</blockquote><blockquote>मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥</blockquote><blockquote>ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥</blockquote><blockquote>यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥<ref>Rgveda, Mandala 5, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AB.%E0%A5%AA%E0%A5%A6 Sukta 40]. </ref></blockquote>The Tāṇḍya-brāhmaṇa mentions eclipses as many as five times. <blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवाकीर्त्यैस्तमोपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते ||  4. 6. 13||<ref name=":1">[https://archive.org/details/in.ernet.dli.2015.369523/page/n1/mode/2up Tandyamahabrahmanam]</ref></blockquote><blockquote>स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तं देवा न व्यजानंस्तेत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोपाहन्यत् प्रथममपाहन् सा कृष्णाविरमवद्यद्वितीयं सा राजता यत्तृतीयं सा लोहिनी यया वर्णमय्यतृणत् सा शुक्लासीत् ||6. 6. 8||<ref name=":1" /></blockquote>And in 4. 5. 2; 14. 11. 14–15; 23. 16. 2
  

Navigation menu