Changes

Jump to navigation Jump to search
→‎Mahabharata: Adding relevant verses with themes - to be expanded
Line 215: Line 215:  
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्।। 45
 
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्।। 45
   −
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना। स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्।। 46
+
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना। स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्।। 46<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-055 Adhyaya 55]</ref>
 +
 
 +
Protection of the Seven constituents of the Rajya - Raja, friend, treasury, country, fort and army.
 +
 
 +
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्। गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः।। 12.56.4 (12.57.4)
 +
 
 +
Eligibility of a Raja
 +
 
 +
गुप्तमन्त्रो (आत्मवांश्च) जितक्रोधः शास्त्रार्थकृतनिश्चयः। धर्मे चार्थे च कामे च मोक्षे च सततं रतः।। 13
 +
 
 +
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति। वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम्।। 14
 +
 
 +
यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः। सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति।। 38
 +
 
 +
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः। न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति।। 39
 +
 
 +
Praiseworthy Raja
 +
 
 +
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते। त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः।। 17
 +
 
 +
Responsibilities of the Raja
 +
 
 +
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः। वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः।। 18
 +
 
 +
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः। 19
 +
 
 +
Behaviour of the Raja
 +
 
 +
नृपतिः सुभुखश्च स्यात्स्मितपूर्वाभिभाषिता।। 19
 +
 
 +
स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः। काले दाता च भोक्ता च शुद्धाचारस्तथैव च।। 22
 +
 
 +
Raja's aids
 +
 
 +
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः। शिष्टाञ्शिष्टाभिसंबन्धान्मानिनोऽनवमानिनः।। 23
 +
 
 +
विद्याविदो लोकविदः परलोकान्ववेक्षकान्। धर्मे च निरतान्साधूनचलानचलानिव। 24
 +
 
 +
सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान्। तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः।। 25
 +
 
 +
Trustworthy Raja
 +
 
 +
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः। राजा भवति भूतानां विश्वास्यो हिमवानिव।। 29
 +
 
 +
Greatest Raja
 +
 
 +
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः। सुदर्शः सर्ववर्णानां नयापनयवित्तथा।। 30
 +
 
 +
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः। अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः।। 31
 +
 
 +
आरब्धान्येव कार्याणि न पर्यवसितान्यपि। यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः।। 32
 +
 
 +
What should the Raja enforce ?
 +
 
 +
Fearlessness
 +
 
 +
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः। निर्भया विचरिष्यन्ति स राजा राजसत्तमः।। 33
 +
 
 +
Law and Order
 +
 
 +
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः। नयापनयवेत्तारः स राजा राजसत्तमः।। 34
 +
 
 +
स्वधर्मनिरता यस्य जना विषयवासिनः। असङ्घातरता दान्ताः पाल्यमाना यथाविधि।। 35
 +
 
 +
वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः। विषये दानरुचयो नरा यस्य स पार्थिवः।। 36<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-056 Adhyaya 56]</ref>
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu