Changes

Jump to navigation Jump to search
→‎Mahabharata: Adding verses - to be edited
Line 123: Line 123:  
# Must be alert about the activities of enemies.
 
# Must be alert about the activities of enemies.
 
# Desert or extern wicked people and those indulging in heinous crimes.<ref>M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.</ref>
 
# Desert or extern wicked people and those indulging in heinous crimes.<ref>M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.</ref>
 +
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव। मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः।।12.55.4 (12.56.4)
 +
 +
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा। नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्।। 5
 +
 +
Need for Raja Dharma
 +
 +
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनमिच्छता। देवतानां द्विजानां च वर्तितव्यं यथाविधि।। 12
 +
 +
गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः। सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः।। 19
 +
 +
Characteristics of a Raja
 +
 +
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः। तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत्।। 21
 +
 +
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वाऽपि भवेन्नृपः। वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः।। 40
 +
 +
Balance
 +
 +
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्।। 45
 +
 +
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना। स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्।। 46
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu