Changes

Jump to navigation Jump to search
→‎Mahabharata: Adding verses with reference
Line 377: Line 377:  
Appointment of Ministers
 
Appointment of Ministers
   −
विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः। दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते।। 12.68.15 (69)
+
विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः। दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते।। 12.68.15 (69)<ref name=":4" />
 +
 
 +
कुलीनाञ्शीलसंपन्नानिङ्गितज्ञाननिष्ठुरान्। देशकालविधानज्ञान्भर्तृकार्यहितैपिणः। नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः।। 12.83.8<ref name=":7">Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-083 Adhyaya 83]</ref>
    
Tax and treasury
 
Tax and treasury
Line 424: Line 426:     
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्।। 12.78.44<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-078 Adhyaya 78]</ref>
 
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्।। 12.78.44<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-078 Adhyaya 78]</ref>
 +
 +
Selection of Amatya
 +
 +
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान्। यो मानितोऽमानितो वा न सन्तुष्येत्कथंचन।। 12.80.23 (22)
 +
 +
ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यंतसत्कृतः। गृहे वसेदमात्यस्ते स स्यात्परमपूजितः।। 24 (23)
 +
 +
कुलीनः शीलसंपन्नस्तितिक्षुरविकत्थनः। शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः।। 29 (28)
 +
 +
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः। पूजिताः संबिभक्ताश्च सुसहायाः स्वनुष्ठिताः।। 30 (29)<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-080 Adhyaya 80]</ref>
 +
 +
Courtiers
 +
 +
ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः। शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः।। 12.83.2<ref name=":7" />
 +
 +
Finance Minister
 +
 +
एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना। तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः।। 12.83.21
 +
 +
परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान्। पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः।। 12.83.22<ref name=":7" />
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu