Changes

Jump to navigation Jump to search
Line 174: Line 174:     
== आदिविद्यामहिमा ॥ The Glory of Adividya ==
 
== आदिविद्यामहिमा ॥ The Glory of Adividya ==
Following the enumeration of the Adividya (mantra),  
+
Following the enumeration of the Adividya (mantra), the 
 +
 
 +
एषात्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।<ref name=":1" /><ref name=":3" />
 +
 
 +
Meaning: She is the Self-Power. She entices all, holding (in her arms) a noose, a goad, a bow and an arrow. She is the greatest wisdom. He who knows (her) thus crosses sorrow.<ref name=":1" />
 +
 
 +
This is the power of Self, enchanting all, armed with the noose, the hook, the bow and the arrow. This is the great and holy Science. Who knows thus tides over grief.<ref name=":2" />
    
== Text & Meaning ==
 
== Text & Meaning ==
Line 183: Line 189:  
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
 
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
एषात्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।<ref name=":1" /><ref name=":3" />
  −
  −
Meaning: She is the Self-Power. She entices all, holding (in her arms) a noose, a goad, a bow and an arrow. She is the greatest wisdom. He who knows (her) thus crosses sorrow.<ref name=":1" />
     −
This is the power of Self, enchanting all, armed with the noose, the hook, the bow and the arrow. This is the great and holy Science. Who knows thus tides over grief.<ref name=":2" />
      
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः । सैषाष्टौ वसवः । सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहानक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥<ref name=":3" />
 
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः । सैषाष्टौ वसवः । सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहानक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥<ref name=":3" />

Navigation menu