Changes

Jump to navigation Jump to search
Line 212: Line 212:  
Here, in the mantra 'hrim', akasha is symbolised by 'h' and the fire by 'r'.<ref name=":2" />
 
Here, in the mantra 'hrim', akasha is symbolised by 'h' and the fire by 'r'.<ref name=":2" />
   −
== Text & Meaning ==
+
== महाचण्डीनवाक्षरविद्या ॥ Nine-syllabled Mahachandi Vidya ==
 +
Following the mantra of Goddess Bhuvaneshi comes an enumeration on the Nine-syllabled Mahachandi Vidya ie. 'aim hrim klim chamundayai vicche.' The verses 22 and 23, in elliptical and symbolic phrases, describe the evolution of this mantra.
 +
 
 +
वाङ्मया ब्रह्मभूस्तस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकम् ॥२२॥
 +
 
 +
नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥२३॥
 +
 
 +
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥२४॥
 +
 
 +
नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥२५॥
 +
 
 +
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यतेऽज्ञेयानन्ताऽलक्ष्याऽजैका नैका ॥२६॥
   −
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
+
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यनां शून्यसाक्षिणी ॥२७॥
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
  −
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
  −
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
  −
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
  −
=== महाचण्डीनवाक्षरविद्या ॥ The nine-syllabled science of Mahachandi ===
  −
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकम् ॥ २२ ॥ नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २३ ॥ हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २४ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैकाऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैका ॥ २६ ॥ मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यनां शून्यसाक्षिणी ॥ २७ ॥
      
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।<ref name=":3" />
 
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।<ref name=":3" />
Line 228: Line 233:  
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥]<ref name=":0" />
 
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥]<ref name=":0" />
   −
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
+
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २८ ॥<ref name=":3" />
 
  −
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २८ ॥<ref name=":3" />
      
Meaning: Fashioned by speech; born of Brahman; the sixth with face equipped; the Sun; the left ear where the point is; the eighth and the third conjoint.
 
Meaning: Fashioned by speech; born of Brahman; the sixth with face equipped; the Sun; the left ear where the point is; the eighth and the third conjoint.
   −
The air, with Narayana united, And with the lip; vicce, the '''nine-lettered;'''  
+
The air, with Narayana united, And with the lip; vicce, the '''nine-lettered;'''
 
  −
(The nine-syllables science or vidya takes the form: aim hrim klim chamundayai vicche; verses 22 and 23, in elliptical and symbolic phrases, describe the evolution of this mantra.)
      
The letter, shall delight the lofty ones.
 
The letter, shall delight the lofty ones.
Line 250: Line 251:  
Beyond her is nothing; renowned is She As unapproachable; afeared of life, I bow to the inaccessible One, Bulwark against all sins; the Pilot who steers me across the sea of worldly life.<ref name=":2" />
 
Beyond her is nothing; renowned is She As unapproachable; afeared of life, I bow to the inaccessible One, Bulwark against all sins; the Pilot who steers me across the sea of worldly life.<ref name=":2" />
    +
== Text & Meaning ==
 +
 +
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
 +
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
 +
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
 +
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 +
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
 +
=== महाचण्डीनवाक्षरविद्या ॥ The nine-syllabled science of Mahachandi ===
 
=== विद्याजपस्तुतिः ॥ Praise of repeating the science ===
 
=== विद्याजपस्तुतिः ॥ Praise of repeating the science ===
 
इदमथर्वशीर्षं योऽधीते
 
इदमथर्वशीर्षं योऽधीते

Navigation menu