Changes

Jump to navigation Jump to search
Line 174: Line 174:     
== आदिविद्यामहिमा ॥ The Glory of Adividya ==
 
== आदिविद्यामहिमा ॥ The Glory of Adividya ==
Following the enumeration of the Adividya (mantra), the  
+
Following the enumeration of the Adividya (mantra), it is further described as follows: <blockquote>एषात्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ॥१५॥ य एवं वेद स शोकं तरति ॥१६॥<ref name=":1" /><ref name=":3" />
   −
एषात्मशक्तिः एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।<ref name=":1" /><ref name=":3" />  
+
eṣātmaśaktiḥ eṣā viśvamohinī pāśāṅkuśadhanurbāṇadharā eṣā śrīmahāvidyā ॥15॥ ya evaṁ veda sa śokaṁ tarati ॥16॥</blockquote>Meaning: This is the power of Self, enchanting all, armed with the noose, goad, bow and arrow. This is the greatest wisdom. The one who knows thus tides over grief.<ref name=":1" /><ref name=":2" />  
   −
Meaning: She is the Self-Power. She entices all, holding (in her arms) a noose, a goad, a bow and an arrow. She is the greatest wisdom. He who knows (her) thus crosses sorrow.<ref name=":1" />  
+
In this way, establishing the oneness of Adividya and the Supreme Shakti, she is eulogised as follows: <blockquote>नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः ॥१७॥
   −
This is the power of Self, enchanting all, armed with the noose, the hook, the bow and the arrow. This is the great and holy Science. Who knows thus tides over grief.<ref name=":2" />
+
सैषाऽष्टौ वसवः । सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतींषि कलाकाष्ठाऽऽदिकालरूपिणी । तामहं प्रणौमि नित्यम् ॥१८॥
   −
== Text & Meaning ==
+
तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥१९॥<ref name=":3" />
 +
 
 +
namaste astu bhagavati bhavati mātarasmānpātu sarvataḥ ॥17॥
 +
 
 +
saiṣā<nowiki>'ṣṭau vasavaḥ । saiṣaikādaśarudrāḥ । saiṣā dvādaśādityāḥ । saiṣā viśvedevāḥ somapā asomapāśca । saiṣā yātudhānā asurā rakṣāṁsi piśācā yakṣāḥ siddhāḥ । saiṣā sattvarajastamāṁsi । saiṣā prajāpatīndramanavaḥ । saiṣā grahanakṣatrajyotīṁṣi kalākāṣṭhā''</nowiki>dikālarūpiṇī । tāmahaṁ praṇaumi nityam ॥18॥
 +
 
 +
tāpāpahāriṇīṁ devīṁ bhuktimuktipradāyinīm । anantāṁ vijayāṁ śuddhāṁ śaraṇyāṁ śivadāṁ śivām ॥19॥</blockquote>Meaning:
 +
 
 +
* Divine mother ! Salutation to you; protect us in all possible ways.
 +
 
 +
* She, here, is the eight Vasus, the eleven Rudras, the twelve Adityas, She is the Vishvedevas, (those) who drink soma and (those) who do not; she is the goblins, demons, evil beings, ghosts, beings superhuman, the semi-divine; She is sattva, rajas and tamas. She is Prajapati, Indra and Manu. She is the planets, stars and luminous spheres, the divisions of time and the form of primeval Time. I salute Her ever.
 +
 
 +
* Goddess who banishes distress, grants pleasure and deliverance alike, infinite, victorious, pure, refuge, the giver of good, Shiva.
 +
 
 +
Here, the Goddess is being proclaimed as the sole reality. This passage may be taken as a formal comment on the Upanishadic phrase, 'sarvam khalvidam Brahma' - Brahma being replaced by the Goddess.<ref name=":2" />
 +
== भुवनेश्येकाक्षरीमन्त्रः ॥ Monosyllabic Mantra of Goddess Bhuvaneshi ==
 +
Verse 20 of the Devi Upanishad enumerates the monosyllabic mantra of Goddess Bhuvaneshi or Bhuvaneshwari ie. 'Hrim'. <blockquote>वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥२०॥
   −
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
+
एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥२१॥
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
  −
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
  −
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
  −
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
      +
भुवनेश्येकाक्षरमनुमुद्धरति वियदिति । ह्रीमिति ॥२०-२१॥<ref name=":3" />
   −
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः सैषाष्टौ वसवः । सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहानक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥<ref name=":3" />
+
viyadīkārasaṁyuktaṁ vītihotrasamanvitam ardhendulasitaṁ devyā bījaṁ sarvārthasādhakam ॥20॥
   −
Meaning: Divine mother ! Salutation to you; protect us '''in all possible ways.'''
+
evamekākṣaraṁ mantraṁ yatayaḥ śuddhacetasaḥ । dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥21॥
   −
Here, '''sarvatah''' may mean from all ie. from all dangers; but the commentator takes it, pregnantly, to mean sarvatmana, in all possible ways.
+
bhuvaneśyekākṣaramanumuddharati viyaditi । hrīmiti ॥20-21॥</blockquote>Translation: Is sky, conjoined with 'i' and fire, with crescent moon adorned. On the single-syllabled mantra meditate the pure-hearted sages, supremely blissful; of wisdom the veriest oceans.  
   −
She, here, is the eight Vasus, the eleven Rudras, the twelve Adityas, She is the all-gods, (those) who drink soma and (those) who do not; she is the goblins, the demons, the evil beings, the ghosts; she also, beings superhuman, the semi-divine. She is sattva, rajas and tamas. She is Prajapati, Indra and Manu. She is the planets, stars and luminous spheres. She is the divisions of time and the form of '''primeval Time'''.
+
Here, in the mantra 'hrim', akasha is symbolised by 'h' and the fire by 'r'.<ref name=":2" />
   −
In these terms the Goddess is being proclaimed as the sole Reality. This passage may be taken as a formal comment on the Upanishadic phrase, sarvam khalvidam Brahma - Brahman being replaced by the Goddess.
+
== महाचण्डीनवाक्षरविद्या ॥ Nine-syllabled Mahachandi Vidya ==
 +
Following the mantra of Goddess Bhuvaneshi comes an enumeration on the Nine-syllabled Mahachandi Vidya ie. 'aim hrim klim chamundayai vicche.' The verses 22 and 23, in elliptical and symbolic phrases, describe the evolution of this mantra.  
   −
I salute Her ever: Goddess who banishes distress Grants pleasure and deliverance alike, Infinite, victorious, pure, Shiva, Refuge, the Giver of good.<ref name=":2" />
+
वाङ्मया ब्रह्मभूस्तस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकम् ॥२२॥
   −
=== भुवनेश्येकाक्षरीमन्त्रः ॥ The monosyllabic mantra of the Goddess of the World ===
+
नारायणेन संयुक्तो वायुश्चाधरसंयुतः विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥२३॥
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ ११॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२॥ भुवनेश्येकाक्षरमनुमुद्धरति वियदिति । ह्रीमिति ॥ २०-२१ ॥<ref name=":3" />
     −
Meaning: Seed all-powerful of the Goddess' mantra,
+
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥२४॥
   −
(Akasha is symbolised by h and the fire by r. The formula worked out according to verse 20 is Hrim.)
+
नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥२५॥
   −
Is sky, conjoined with 'i' and fire, with crescent moon adorned. On the single-syllabled mantra meditate the pure-hearted sages, supremely blissful; of wisdom the veriest oceans.<ref name=":2" />
+
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यतेऽज्ञेयानन्ताऽलक्ष्याऽजैका नैका ॥२६॥
   −
=== महाचण्डीनवाक्षरविद्या ॥ The nine-syllabled science of Mahachandi ===
+
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यनां शून्यसाक्षिणी ॥२७॥
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकम् ॥ २२ ॥ नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २३ ॥ हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २४ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैकाऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैका ॥ २६ ॥ मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यनां शून्यसाक्षिणी ॥ २७ ॥
      
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।<ref name=":3" />
 
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।<ref name=":3" />
Line 221: Line 233:  
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥]<ref name=":0" />
 
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥]<ref name=":0" />
   −
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
+
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २८ ॥<ref name=":3" />
 
  −
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २८ ॥<ref name=":3" />
      
Meaning: Fashioned by speech; born of Brahman; the sixth with face equipped; the Sun; the left ear where the point is; the eighth and the third conjoint.
 
Meaning: Fashioned by speech; born of Brahman; the sixth with face equipped; the Sun; the left ear where the point is; the eighth and the third conjoint.
   −
The air, with Narayana united, And with the lip; vicce, the '''nine-lettered;'''  
+
The air, with Narayana united, And with the lip; vicce, the '''nine-lettered;'''
 
  −
(The nine-syllables science or vidya takes the form: aim hrim klim chamundayai vicche; verses 22 and 23, in elliptical and symbolic phrases, describe the evolution of this mantra.)
      
The letter, shall delight the lofty ones.
 
The letter, shall delight the lofty ones.
Line 243: Line 251:  
Beyond her is nothing; renowned is She As unapproachable; afeared of life, I bow to the inaccessible One, Bulwark against all sins; the Pilot who steers me across the sea of worldly life.<ref name=":2" />
 
Beyond her is nothing; renowned is She As unapproachable; afeared of life, I bow to the inaccessible One, Bulwark against all sins; the Pilot who steers me across the sea of worldly life.<ref name=":2" />
    +
== Text & Meaning ==
 +
 +
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
 +
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
 +
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
 +
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 +
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
 +
=== महाचण्डीनवाक्षरविद्या ॥ The nine-syllabled science of Mahachandi ===
 
=== विद्याजपस्तुतिः ॥ Praise of repeating the science ===
 
=== विद्याजपस्तुतिः ॥ Praise of repeating the science ===
 
इदमथर्वशीर्षं योऽधीते
 
इदमथर्वशीर्षं योऽधीते

Navigation menu