Changes

Jump to navigation Jump to search
m
Line 197: Line 197:     
Here, the Goddess is being proclaimed as the sole reality. This passage may be taken as a formal comment on the Upanishadic phrase, 'sarvam khalvidam Brahma' - Brahma being replaced by the Goddess.<ref name=":2" />
 
Here, the Goddess is being proclaimed as the sole reality. This passage may be taken as a formal comment on the Upanishadic phrase, 'sarvam khalvidam Brahma' - Brahma being replaced by the Goddess.<ref name=":2" />
 +
== भुवनेश्येकाक्षरीमन्त्रः ॥ Monosyllabic Mantra of Goddess Bhuvaneshi ==
 +
वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥२०॥
 +
 +
एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥२१॥ भुवनेश्येकाक्षरमनुमुद्धरति वियदिति । ह्रीमिति ॥२०-२१॥<ref name=":3" />
 +
 +
Meaning:
 +
 +
Seed all-powerful of the Goddess' mantra,
 +
 +
(Akasha is symbolised by h and the fire by r. The formula worked out according to verse 20 is Hrim.)
 +
 +
Is sky, conjoined with 'i' and fire, with crescent moon adorned. On the single-syllabled mantra meditate the pure-hearted sages, supremely blissful; of wisdom the veriest oceans.<ref name=":2" />
    
== Text & Meaning ==
 
== Text & Meaning ==
Line 205: Line 217:  
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
 
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
=== भुवनेश्येकाक्षरीमन्त्रः ॥ The monosyllabic mantra of the Goddess of the World ===
  −
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ ११॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२॥ भुवनेश्येकाक्षरमनुमुद्धरति वियदिति । ह्रीमिति ॥ २०-२१ ॥<ref name=":3" />
  −
  −
Meaning: Seed all-powerful of the Goddess' mantra,
  −
  −
(Akasha is symbolised by h and the fire by r. The formula worked out according to verse 20 is Hrim.)
  −
  −
Is sky, conjoined with 'i' and fire, with crescent moon adorned. On the single-syllabled mantra meditate the pure-hearted sages, supremely blissful; of wisdom the veriest oceans.<ref name=":2" />
  −
   
=== महाचण्डीनवाक्षरविद्या ॥ The nine-syllabled science of Mahachandi ===
 
=== महाचण्डीनवाक्षरविद्या ॥ The nine-syllabled science of Mahachandi ===
 
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकम् ॥ २२ ॥ नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २३ ॥ हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २४ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैकाऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैका ॥ २६ ॥ मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यनां शून्यसाक्षिणी ॥ २७ ॥
 
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकम् ॥ २२ ॥ नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २३ ॥ हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २४ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैकाऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैका ॥ २६ ॥ मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यनां शून्यसाक्षिणी ॥ २७ ॥

Navigation menu