Changes

Jump to navigation Jump to search
Line 174: Line 174:     
== आदिविद्यामहिमा ॥ The Glory of Adividya ==
 
== आदिविद्यामहिमा ॥ The Glory of Adividya ==
Following the enumeration of the Adividya (mantra), the  
+
Following the enumeration of the Adividya (mantra), it is further described as follows:  
   −
एषात्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या य एवं वेद स शोकं तरति <ref name=":1" /><ref name=":3" />  
+
एषात्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ॥१५॥ य एवं वेद स शोकं तरति ॥१६॥<ref name=":1" /><ref name=":3" />  
   −
Meaning: She is the Self-Power. She entices all, holding (in her arms) a noose, a goad, a bow and an arrow. She is the greatest wisdom. He who knows (her) thus crosses sorrow.<ref name=":1" />  
+
Meaning: This is the power of Self, enchanting all, armed with the noose, goad, bow and arrow. This is the greatest wisdom. The one who knows thus tides over grief.<ref name=":1" /><ref name=":2" />  
   −
This is the power of Self, enchanting all, armed with the noose, the hook, the bow and the arrow. This is the great and holy Science. Who knows thus tides over grief.<ref name=":2" />
+
In this way, establishing the oneness of Adividya and the Supreme Shakti, she is eulogised as follows:  
   −
== Text & Meaning ==
+
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः ॥१६॥ सैषाऽष्टौ वसवः । सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतींषि कलाकाष्ठाऽऽदिकालरूपिणी । तामहं प्रणौमि नित्यम् ।तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥<ref name=":3" />
 
  −
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
  −
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
  −
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
  −
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
  −
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
  −
 
  −
 
  −
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः । सैषाष्टौ वसवः । सैषैकादशरुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहानक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥<ref name=":3" />
      
Meaning: Divine mother ! Salutation to you; protect us '''in all possible ways.'''
 
Meaning: Divine mother ! Salutation to you; protect us '''in all possible ways.'''
Line 203: Line 194:  
I salute Her ever: Goddess who banishes distress Grants pleasure and deliverance alike, Infinite, victorious, pure, Shiva, Refuge, the Giver of good.<ref name=":2" />
 
I salute Her ever: Goddess who banishes distress Grants pleasure and deliverance alike, Infinite, victorious, pure, Shiva, Refuge, the Giver of good.<ref name=":2" />
    +
== Text & Meaning ==
 +
 +
=== चिद् शक्तेः सर्वात्मरूपेण ब्रह्मत्वम् ॥ The Power of Consciousness, as the Self of all, is Brahman ===
 +
=== चिद् शक्तेः सर्वधारकत्वम् ॥ The Power of consciousness is the ground of all ===
 +
=== देवकृतदेवीस्तुतिः ॥ The Gods glorify the Goddess ===
 +
=== आदिविद्योद्धारः ॥ The construction of the primeval science or adividya ===
 +
=== आदिविद्यामहिमा ॥ The glory of the Primeval Science ===
 
=== भुवनेश्येकाक्षरीमन्त्रः ॥ The monosyllabic mantra of the Goddess of the World ===
 
=== भुवनेश्येकाक्षरीमन्त्रः ॥ The monosyllabic mantra of the Goddess of the World ===
 
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ ११॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२॥ भुवनेश्येकाक्षरमनुमुद्धरति वियदिति । ह्रीमिति ॥ २०-२१ ॥<ref name=":3" />
 
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ ११॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२॥ भुवनेश्येकाक्षरमनुमुद्धरति वियदिति । ह्रीमिति ॥ २०-२१ ॥<ref name=":3" />

Navigation menu