Darshanas and Dharma (दर्शनानि धर्मः च)

From Dharmawiki
Revision as of 19:23, 8 May 2020 by Pṛthvī (talk | contribs) (Added template)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

धर्म is defined differently by different Darshanikas as follows

1. सांख्याः -- यागाद्यनुष्ठानजन्यः  अन्तःकरणवृत्तिविशेषः धर्मः ।

2.सौगताः --- ज्ञानस्य संस्कार (वासना ) - विशेषः धर्मः ।

3.आर्हताः --- पुण्यविशेषजाताः देहारंभकाः पुद्गलाख्याः परमाणवः धर्मः

4.नैयायिकाः --- विहितकर्मानुष्ठानजन्यः  अदृष्टापरनामधेयः आत्मविशेषगुणः धर्मः ।

5.मीमांसकैकदेशिनः --- अपूर्वः  धर्मः ।

The above are summarized by Kumarilabhatta ( 195, चोदनासूत्रम् , श्लोकवार्तिकम् ) --

अन्तःकरणवृत्तौ वा वासनायां च चेतसः।

पुद्गलेषु च पुण्येषु नृगुणे’पूर्वजन्मनि ॥

6.केचन आगमानुयायिनः --- चैत्यवन्दनं धर्मः ।

7. भागवताः --- योगजन्यात्मसाक्षात्कारः धर्मः ।

8.ऐतिह्यवादिनः -- आचारः धर्मः ।

9.काणादाः --- अभ्युदयनिःश्रेयससिद्धेः हेतुभूतः धर्मः ।

10.केचन अभियुक्ताः --- सत्यमेव परमधर्मः ।