Changes

Jump to navigation Jump to search
→‎Origin of Dana: Added transliteration
Line 14: Line 14:     
तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते । द्वापरे यज्ञं एवाहुर्दानं एकं कलौ युगे । । १.८६ । । (Manu. Smri. 1.86)<ref>Manusmriti ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1])</ref>
 
तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते । द्वापरे यज्ञं एवाहुर्दानं एकं कलौ युगे । । १.८६ । । (Manu. Smri. 1.86)<ref>Manusmriti ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1])</ref>
 +
 +
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānaṃ ucyate । dvāpare yajñaṃ evāhurdānaṃ ekaṃ kalau yuge । । 1.86 । । (Manu. Smri. 1.86)
    
== दानाङ्गानि ॥ Elements of Dana ==
 
== दानाङ्गानि ॥ Elements of Dana ==

Navigation menu