Brahmana Dharma (ब्राह्मणधर्मः)

From Dharmawiki
Jump to navigation Jump to search

परिचयः ॥ Introduction

According to Manusmrti,

अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् । । १.८८ । ।[1]

adhyāpanam adhyayanaṁ yajanaṁ yājanaṁ tathā । dānaṁ pratigrahaṁ caiva brāhmaṇānām akalpayat । । 1.88 । ।

Meaning: Studying, teaching, performing a sacrifice (either for oneself or for others), giving and accepting charity; these six are the responsibilities assigned to brahmanas (Manu Smrt. 1.88)[2] Talking of the importance of adhering to the Brahmana varna dharma, Manusmrti says,

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः । । १.१०८ । ।[1]

ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca । tasmādasminsadā yukto nityaṁ syādātmavāndvijaḥ । । 1.108 । ।

Meaning: The Shrutis and Smrtis say that code of conduct is the highest duty; hence brahmanas must always be ready in adering to it (Manu Smrt. 1.108)[2] It says, a Brahmana who studies the shastras faithfully, according to the rules, is never tainted by sins arising from thoughts, words or deeds (Manu Smrt. 1.104). While, the one who deflects from his prescribed duties, doesn't obtain the fruit prescribed in the vedas; one who adheres to the code of conduct partakes in the fruit (Manu Smrt. 1.109)[2]

इदं शास्त्रम् अधीयानो ब्राह्मणः शंसितव्रतः । मनोवाग्गेहजैर्नित्यं कर्मदोषैर्न लिप्यते । । १.१०४ । ।

आचाराद्विच्युतो विप्रो न वेदफलम् अश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् । । १.१०९ । ।[1]

idaṁ śāstram adhīyāno brāhmaṇaḥ śaṁsitavrataḥ । manovāggehajairnityaṁ karmadoṣairna lipyate । । 1.104 । ।

ācārādvicyuto vipro na vedaphalam aśnute । ācāreṇa tu saṁyuktaḥ sampūrṇaphalabhāgbhavet । । 1.109 ।

उपजीविकानियमाः ॥ Rules Regarding Subsistence

A Brahmana shall not name his family and (Vedic) gotra in order to obtain a meal; for he who boasts of them for the sake of a meal, is called by the wise a foul feeder (vantasin). [v.3.109.]

न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः । । ३.१०९ । ।

na bhojanārthaṁ sve vipraḥ kulagotre nivedayet । bhojanārthaṁ hi te śaṁsanvāntāśītyucyate budhaiḥ । । 3.109 । ।

A Brahmana must seek a means of subsistence which either causes no, or at least little pain (to others), and live (by that) except in times of distress. [v.4.2.]

अद्रोहेणैव भूतानां अल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि । । ४.२ । ।

adroheṇaiva bhūtānāṁ alpadroheṇa vā punaḥ । yā vr̥ttistāṁ samāsthāya vipro jīvedanāpadi । । 4.2 । ।

For the purpose of gaining bare subsistence, let him accumulate property by (following those) irreproachable occupations (which are prescribed for) his (caste), without (unduly) fatiguing his body. [v.4.3.]

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् । । ४.३ । ।

yātrāmātraprasiddhyarthaṁ svaiḥ karmabhiragarhitaiḥ । akleśena śarīrasya kurvīta dhanasaṁcayam । । 4.3 । ।

9.1 The six modes of subsistence

He may subsist by Rita (truth), and Amrita (ambrosia), or by Mrita (death) and by Pramrita (what causes many deaths); or even by (the mode) called Satyanrita

(a mixture of truth and falsehood), but never by Svavritti (a dog’s mode of life). [v.4.4.] By Rita shall be understood the gleaning of corn; by Amrita, what is given unasked; by Mrita, food obtained by begging and agriculture is declared to be Pramrita. [v.4.5.] But trade and (money-lending) are Satyanrita, even by that one may subsist. Service is called Svavritti; therefore one should avoid it. [v.4.6.]

ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यां अपि वा न श्ववृत्त्या कदा चन । । ४.४ । ।

ऋतं उञ्छशिलं ज्ञेयं अमृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् । । ४.५ । ।

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् । । ४.६ । ।

r̥tāmr̥tābhyāṁ jīvettu mr̥tena pramr̥tena vā । satyānr̥tābhyāṁ api vā na śvavr̥ttyā kadā cana । । 4.4 । ।

r̥taṁ uñchaśilaṁ jñeyaṁ amr̥taṁ syādayācitam । mr̥taṁ tu yācitaṁ bhaikṣaṁ pramr̥taṁ karṣaṇaṁ smr̥tam । । 4.5 । ।

satyānr̥taṁ tu vāṇijyaṁ tena caivāpi jīvyate । sevā śvavr̥ttirākhyātā tasmāttāṁ parivarjayet । । 4.6 । ।

He may either possess enough to fill a granary, or a store filling a grain-jar; or he may collect what suffices for three days, or make no provision for the morrow. [v.4.7.]

कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा । त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा । । ४.७ । ।

kusūladhānyako vā syātkumbhīdhānyaka eva vā । tryahaihiko vāpi bhavedaśvastanika eva vā । । 4.7 । ।

Moreover, among these four Brahmana householders, each later(-named) must be considered more distinguished, and through his virtue to have conquered the world more completely. [v.4.8.]

चतुर्णां अपि चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः । । ४.८ । ।

caturṇāṁ api caiteṣāṁ dvijānāṁ gr̥hamedhinām । jyāyānparaḥ paro jñeyo dharmato lokajittamaḥ । । 4.8 । ।

One of these follows six occupations, another subsists by three, one by two, but the fourth lives by the Brahmasattra. [v.4.9.]

षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यां एकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति । । ४.९ । ।

ṣaṭkarmaiko bhavatyeṣāṁ tribhiranyaḥ pravartate । dvābhyāṁ ekaścaturthastu brahmasattreṇa jīvati । । 4.9 । ।

He who maintains himself by picking up grains and ears of corn, must be always intent on (the performance of) the Agnihotra, and constantly offer those Ishtis only, which are prescribed for the days of the conjunction and opposition (of the moon), and for the solstices. [v.4.10.] Let him never, for the sake of subsistence, follow the ways of the world; let him live the pure, straightforward, honest life of a Brahmana. [v.4.11.]

वर्तयंश्च शिलोञ्छाभ्यां अग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा । । ४.१० । ।

न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । अजिह्मां अशथां शुद्धां जीवेद्ब्राह्मणजीविकाम् । । ४.११ । ।

vartayaṁśca śiloñchābhyāṁ agnihotraparāyaṇaḥ । iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapetsadā । । 4.10 । ।

na lokavr̥ttaṁ varteta vr̥ttihetoḥ kathaṁ cana । ajihmāṁ aśathāṁ śuddhāṁ jīvedbrāhmaṇajīvikām । । 4.11 । ।

He who desires happiness must strive after a perfectly contented disposition and control himself; for happiness has contentment for its root, the root of unhappiness is the contrary (disposition). [v.4.12.]

संतोषं परं आस्थाय सुखार्थी संयतो भवेत् । संतोषमूलं हि सुखं दुःखमूलं विपर्ययः । । ४.१२ । ।

saṁtoṣaṁ paraṁ āsthāya sukhārthī saṁyato bhavet । saṁtoṣamūlaṁ hi sukhaṁ duḥkhamūlaṁ viparyayaḥ । । 4.12 । ।

A Brahmana, who is a Snataka and subsists by one of the (above-mentioned) modes of life, must discharge the (following) duties which secure heavenly bliss, long life, and fame. [v.4.13.]

अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् । । ४.१३ । ।

ato'nyatamayā vr̥ttyā jīvaṁstu snātako dvijaḥ । svargāyuṣyayaśasyāni vratāṇīmāni dhārayet । । 4.13 । ।

References

  1. 1.0 1.1 1.2 Manusmrti, Adhyaya 1
  2. 2.0 2.1 2.2 Pt. Girija Prasad Dvivedi (1917), The Manusmriti, Lucknow: Naval Kishore Press.