Changes

Jump to navigation Jump to search
Adding verses with reference
Line 64: Line 64:     
Because, all duties are considered to be fulfilled by him who honours those three; but to him who honours them not, all rites remain fruitless. (Manu 2.234)<ref name=":1" />
 
Because, all duties are considered to be fulfilled by him who honours those three; but to him who honours them not, all rites remain fruitless. (Manu 2.234)<ref name=":1" />
 +
 +
Mahabharata
 +
 +
वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर। एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्।। 12.60.18 (61.18)
 +
 +
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी। गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः। 19
 +
 +
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा।। 19 (20)
 +
 +
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च। षट्‌कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः।। 20
 +
 +
नाचरत्यधिकारेण सेवेत द्विषतो न च। एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते।। 21<ref name=":7" />
    
==== स्त्रीषु व्यवहारः ॥ Behaviour with women ====
 
==== स्त्रीषु व्यवहारः ॥ Behaviour with women ====
Line 112: Line 124:  
Mahabharata
 
Mahabharata
   −
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते। भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे।। 12.60.7 (61.7)<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-060 Adhyaya 60]</ref>
+
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते। भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे।। 12.60.7 (61.7)<ref name=":7">Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-060 Adhyaya 60]</ref>
    
== References ==
 
== References ==
 
[[Category:Dharmas]]
 
[[Category:Dharmas]]
 
<references />
 
<references />

Navigation menu