Changes

Jump to navigation Jump to search
no edit summary
Line 32: Line 32:  
सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह- तपसेत्यादि| कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः, नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तमेव| स्थिता इति दीर्घकालजीविनः| विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलतामाह- न हीत्यादि||७-८||
 
सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह- तपसेत्यादि| कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः, नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तमेव| स्थिता इति दीर्घकालजीविनः| विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलतामाह- न हीत्यादि||७-८||
   −
Role in management of various rogas
+
== Role in management of various rogas ==
 
   
jwara- भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||
 
jwara- भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||
 
ब्रह्मचर्येण तपसा सत्येन नियमेन च|
 
ब्रह्मचर्येण तपसा सत्येन नियमेन च|
Line 41: Line 40:  
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|
 
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|
 
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८|| (Cha chi 8)
 
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८|| (Cha chi 8)
 +
 +
== Punya-ayu vruddhi krut gana ==
 +
दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः|
 +
 +
रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः||१२०|| (A.h.Sha. 3.120)
 +
 +
== Benefits ब्रह्मचर्यस्य प्रशंसा ==
 +
धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम्|
 +
 +
अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम्||४|| (A.H.U.40.4)
 +
 +
स०-यतो धर्मादनपेतं-धर्म्यं, ब्रह्मचर्यं तदनुमोदामहे| तथा यशस्यादिहेतुः| तथा लोकद्वये-इहलोके परलोके च, रसायनमिव रसायनं, सदोपकारत्वात्| तथा एकान्तेनसर्वथा, निर्मलम्| यतो ब्रह्मचर्यम्| न तु ब्रह्मचर्यवत् स्वदारादि(रे)षु पुत्राद्यर्थमेव निर्मलम्| अतो हेतोस्तदनुमोदामहे| किन्त्वाभ्युदयिकं मार्गमाश्रित्य वाजीकरणोपदेशः| द्विविधो हि मार्गः,-नैःश्रेयसिक आभ्युदयिकश्च| तत्र नैःश्रेयसिकं मार्गं समनुसृत्य ब्रह्मचर्योपदेशश्च कोशकारदृष्टन्तश्च क्लेशनाशकृच्च| आभ्युदयिकं च मार्गमाश्रित्यायमुपदेश इत्यत्राह|
1,214

edits

Navigation menu