Difference between revisions of "Bhakti (भक्तिः)"

From Dharmawiki
Jump to navigation Jump to search
(Creating a place holder - needs citations and editing)
 
(Adding content and editing)
Line 1: Line 1:
{{StubArticle}}
+
== परिचयः ॥ Introduction ==
 +
 
 +
== व्युत्पत्तिः ॥ Etymology ==
 +
Shabdakalpadruma quotes the definition of Bhakti as given in the Shandilya Bhakti Sutras. It says,
 +
 
 +
अथातो भक्तिजिज्ञासा । सा परानुरक्तिरीश्वरे ।
 +
 
 +
Meaning: Now, then, enquiry into the Doctrine of Devotion. The primary devotion is the attachment to Ishvara.
 +
 
 +
उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥
 +
 
 +
यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥”
 +
 
 +
प्रेमभक्तिर्यथा, -- “सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥
  
 
भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।
 
भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।
  
 
श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
 
श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
 +
 +
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४- २६॥
 +
 +
Meaning: He who serves me with unswerving devotion, thoroughly passing beyond the Gunas (viz.Satva, rajas and tamas), is fit for becoming Brahman.
 +
 +
The Lord himself has declared that devotion to Himself is the means of emancipation characterised as the attainment of the Bliss of Brahman, consequent on the disappearance of the Antah-karana, the inner sense, composed of the three Gunas. (https://ia802606.us.archive.org/24/items/Sacred_Books_of_the_Hindus/SBH%2007%20-%20Bhakti%20Ratnavali%20of%20Vishnu%20Puri,%20Narada%20&%20Sandilya%20Bhakti%20Sutras%20English%20Translation%201912.pdf)
  
 
== भक्तः || Bhakta ==
 
== भक्तः || Bhakta ==
 
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥
 
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥

Revision as of 23:55, 10 June 2021

परिचयः ॥ Introduction

व्युत्पत्तिः ॥ Etymology

Shabdakalpadruma quotes the definition of Bhakti as given in the Shandilya Bhakti Sutras. It says,

अथातो भक्तिजिज्ञासा । सा परानुरक्तिरीश्वरे ।

Meaning: Now, then, enquiry into the Doctrine of Devotion. The primary devotion is the attachment to Ishvara.

उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥

यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥”

प्रेमभक्तिर्यथा, -- “सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥

भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।

श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।

मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४- २६॥

Meaning: He who serves me with unswerving devotion, thoroughly passing beyond the Gunas (viz.Satva, rajas and tamas), is fit for becoming Brahman.

The Lord himself has declared that devotion to Himself is the means of emancipation characterised as the attainment of the Bliss of Brahman, consequent on the disappearance of the Antah-karana, the inner sense, composed of the three Gunas. (https://ia802606.us.archive.org/24/items/Sacred_Books_of_the_Hindus/SBH%2007%20-%20Bhakti%20Ratnavali%20of%20Vishnu%20Puri,%20Narada%20&%20Sandilya%20Bhakti%20Sutras%20English%20Translation%201912.pdf)

भक्तः || Bhakta

उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥