Changes

Jump to navigation Jump to search
Adding content with reference
Line 77: Line 77:     
अपि च बलाद्भयाद् वा नमस्कार्यत्वादिज्ञानवत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः ।
 
अपि च बलाद्भयाद् वा नमस्कार्यत्वादिज्ञानवत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः ।
 +
 +
In the Mahabharata, Maharshi Vyasa also explains what are the qualities that are never to be found in a devotee of Purushottama. He says,<blockquote>न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ||</blockquote><blockquote>''na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ । bhavanti kr̥tapuṇyānāṁ bhaktānāṁ puruṣottame ||''</blockquote>Meaning: Neither anger nor envy, neither greed nor any other impure thought has any influence over the righteous  ones, who are devoted to Purushottama.<ref name=":0" /><ref name=":1" />
    
== भक्तिफलम् ॥ Fruit of Bhakti<ref name=":1" /><ref name=":0" /> ==
 
== भक्तिफलम् ॥ Fruit of Bhakti<ref name=":1" /><ref name=":0" /> ==

Navigation menu