Changes

Jump to navigation Jump to search
Adding content, references and editing
Line 2: Line 2:     
== व्युत्पत्तिः ॥ Etymology ==
 
== व्युत्पत्तिः ॥ Etymology ==
Shabdakalpadruma quotes the definition of Bhakti as given in the Shandilya Bhakti Sutras. It says,  
+
Shabdakalpadruma<ref>[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AD Shabdakalpadruma], see भक्तिः |</ref> quotes the definition of Bhakti as given in the Shandilya Bhakti Sutras. It says, <blockquote>अथातो भक्तिजिज्ञासा । सा परानुरक्तिरीश्वरे । ''athāto bhaktijijñāsā । sā parānuraktirīśvare ।''</blockquote>Meaning: Now, therefore, an enquiry into the Doctrine of Devotion. It is the highest love for Ishvara.
   −
अथातो भक्तिजिज्ञासा सा परानुरक्तिरीश्वरे ।  
+
Elaborating on these sutras, the commentator Svapneshvara says, <blockquote>... परमेश्वरानुरक्तिरूपायाः भक्तेः ... नेयं नेयं भक्तिः निश्श्रेयसार्था, नेयमुत्तमविषयेत्यादिकुतर्कबलनेन निवृत्तिरपिभवति </blockquote><blockquote>''... parameśvarānuraktirūpāyāḥ bhakteḥ ... neyaṁ neyaṁ bhaktiḥ niśśreyasārthā, neyamuttamaviṣayetyādikutarkabalanena nivr̥ttirapibhavati ''</blockquote>Meaning: This devotion which is of the nature of love of the Supreme being... is still liable to be destroyed by the weight of false objections such as 'This is not devotion', 'This does not lead to the Highest Good', 'Its aim is not the Highest', etc.
   −
Meaning: Now, then, enquiry into the Doctrine of Devotion. The primary devotion is the attachment to Ishvara.
+
He further quotes the Vishnu Purana verse, <blockquote>नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । १ । २० । १८-१९ । </blockquote><blockquote>''nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham । teṣu teṣvacyutā bhaktiracyutāstu sadā tvayi । 1 । 20 । 18-19 ।''</blockquote>Meaning: O Lord, even though I may have to pass through thousands of wombs, let there be in me forever, O Achyuta, unshakable devotion to thee, in each of those births !
   −
उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥
+
Svapneshvara says, this prayer of Prahlada that his devotion may remain unshaken shows the necessity of counteracting the attempts to topple it. And therefore, this inquiry into devotion, though ancillary to devotion itself which bears the fruit (in the form of the Highest Good), is also fruitful.<ref>Swami Harshananda (1984), [https://estudantedavedanta.net/Sandilya_Bhakti_Sutras_Harshananda.pdf Sandilya Bhakti Sutras with Svapnesvara Bhasya], Mysore: University of Mysore.</ref>
 
  −
यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥”
  −
 
  −
प्रेमभक्तिर्यथा, -- “सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥
      
भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।
 
भक्तिः - भज्यते इति । सेवायाम् आराधनायाम् ।
Line 26: Line 22:  
== भक्तः || Bhakta ==
 
== भक्तः || Bhakta ==
 
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥
 
उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, -- “ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, -- “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥
 +
 +
== References ==

Navigation menu