Changes

Jump to navigation Jump to search
Adding content with reference
Line 1: Line 1:  +
== परिचयः ॥ Introduction ==
 +
अव्ययीभावः - पूर्वपपदप्रधानः ।
 +
 +
अव्ययपूर्व + उत्तरसुबन्त = अव्ययसमस्त ।
 +
 +
समस्तपदं नपुंसकलिङ्गम् एकवचनं ह्रस्वान्तं च भवति ।<ref name=":0">Amit Rao, Review of Avyayibhava, Dvandva Samasa, etc., Vidyasvam.</ref>
 +
 
== अव्ययीभावः (२-१-५ to २-१-२१) ==
 
== अव्ययीभावः (२-१-५ to २-१-२१) ==
 
अनव्ययं अव्ययं भवति => अव्ययीभावः (अव्यय+च्वि+भाव) सामासः
 
अनव्ययं अव्ययं भवति => अव्ययीभावः (अव्यय+च्वि+भाव) सामासः
Line 10: Line 17:  
कुम्भस्य समीपं => उप कुम्भम् = उपकुम्भम्
 
कुम्भस्य समीपं => उप कुम्भम् = उपकुम्भम्
   −
मक्षिकाणां अभावः => निर् माक्षिकम् => निर्माक्षिकम्
+
मक्षिकाणां अभावः => निर् माक्षिकम् => निर्माक्षिकम्<ref>Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 54: Line 61:     
4. इष्टि पर्यन्तम् अधीते         4. आ हिमालयात् (भारतः)
 
4. इष्टि पर्यन्तम् अधीते         4. आ हिमालयात् (भारतः)
 +
 +
== पूर्वपदार्थः ॥ ==
 +
अव्ययपूर्वपदस्य अर्थानाम् उदाहरणानि ।
 +
 +
१. अधि - सप्तमीविभक्ति-अर्थे
 +
 +
अधिहरि भक्तिः अस्ति = हरौ भक्तिः अस्ति
 +
 +
२. उप - समीप-अर्थे
 +
 +
उपनदि वृक्षः वर्तते = नदीसमीपे वृक्षः वर्तते
 +
 +
३. निर् - अभाव-अर्थे
 +
 +
निर्हिमम् = हिमस्य अभावः
 +
 +
४. अनु - योग्यता/अनुक्रम-अर्थे
 +
 +
अनुरूपं चस्त्रं क्रीणाति = रूपस्य योग्यं वस्त्रं क्रीणाति (योग्यता)
 +
 +
अनुज्येष्ठं प्रविशन्तु = ज्येष्ठानुक्रमेण प्रविशन्तु (अनुक्रम)
 +
 +
५. प्रति - वीप्सा-अर्थे(पूर्व), मात्रा-अर्थे (उत्तर)
 +
 +
प्रत्येकम् = एकम् एकं प्रति (वीप्सा)
 +
 +
न सुखप्रति संसारे = न किञ्चिदपि सुखं संसारे (मात्रा)
 +
 +
६. यथा - अनतिक्रम्य-अर्थे
 +
 +
यथाशक्ति = शक्तिम् अनतिक्रम्य
 +
 +
७. आ (आङ्) - मर्यादा/अभिविधी-अर्थे
 +
 +
आसमुद्रं देशः = समुद्रपर्यन्तं देशः (मर्यादा)
 +
 +
आबालं हरिभक्तिः = बालानाम् अपि हरिभक्तिः (अभिविधिः)
 +
 +
८. सह/स - यौगपद्य/साकल्य-अर्थे
 +
 +
सपरिवारम् आगच्छति = परिवारेण सह आगच्छति (यौदपद्य)
 +
 +
सतृणं खादति = तृणम् अपरित्यज्य खादति (साकल्य)
 +
 +
९. अप, परि, बहि - पञ्चमीविभक्ति-अर्थे
 +
 +
बहिर्वनं ग्रामः = वनात् बहिः ग्रामः
 +
 +
१०. पार्, मध्य - पञ्चमी-अर्थे, विकल्पेन षष्ठीतत्पुरुषः वा
 +
 +
मध्येगङ्गम्/गङ्गामध्यम्/गङ्गायाः मध्यम्<ref name=":0" />
 +
 +
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu