Difference between revisions of "Avyayibhava Samasa (अव्ययीभावसमासः)"

From Dharmawiki
Jump to navigation Jump to search
(Added Category)
(Adding content with reference)
 
Line 1: Line 1:
 +
== परिचयः ॥ Introduction ==
 +
अव्ययीभावः - पूर्वपपदप्रधानः ।
 +
 +
अव्ययपूर्व + उत्तरसुबन्त = अव्ययसमस्त ।
 +
 +
समस्तपदं नपुंसकलिङ्गम् एकवचनं ह्रस्वान्तं च भवति ।<ref name=":0">Amit Rao, Review of Avyayibhava, Dvandva Samasa, etc., Vidyasvam.</ref>
 +
 
== अव्ययीभावः (२-१-५ to २-१-२१) ==
 
== अव्ययीभावः (२-१-५ to २-१-२१) ==
 
अनव्ययं अव्ययं भवति => अव्ययीभावः (अव्यय+च्वि+भाव) सामासः
 
अनव्ययं अव्ययं भवति => अव्ययीभावः (अव्यय+च्वि+भाव) सामासः
Line 10: Line 17:
 
कुम्भस्य समीपं => उप कुम्भम् = उपकुम्भम्
 
कुम्भस्य समीपं => उप कुम्भम् = उपकुम्भम्
  
मक्षिकाणां अभावः => निर् माक्षिकम् => निर्माक्षिकम्
+
मक्षिकाणां अभावः => निर् माक्षिकम् => निर्माक्षिकम्<ref>Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
  
 
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 54: Line 61:
  
 
4. इष्टि पर्यन्तम् अधीते         4. आ हिमालयात् (भारतः)
 
4. इष्टि पर्यन्तम् अधीते         4. आ हिमालयात् (भारतः)
 +
 +
== पूर्वपदार्थः ॥ ==
 +
अव्ययपूर्वपदस्य अर्थानाम् उदाहरणानि ।
 +
 +
१. अधि - सप्तमीविभक्ति-अर्थे
 +
 +
अधिहरि भक्तिः अस्ति = हरौ भक्तिः अस्ति
 +
 +
२. उप - समीप-अर्थे
 +
 +
उपनदि वृक्षः वर्तते = नदीसमीपे वृक्षः वर्तते
 +
 +
३. निर् - अभाव-अर्थे
 +
 +
निर्हिमम् = हिमस्य अभावः
 +
 +
४. अनु - योग्यता/अनुक्रम-अर्थे
 +
 +
अनुरूपं चस्त्रं क्रीणाति = रूपस्य योग्यं वस्त्रं क्रीणाति (योग्यता)
 +
 +
अनुज्येष्ठं प्रविशन्तु = ज्येष्ठानुक्रमेण प्रविशन्तु (अनुक्रम)
 +
 +
५. प्रति - वीप्सा-अर्थे(पूर्व), मात्रा-अर्थे (उत्तर)
 +
 +
प्रत्येकम् = एकम् एकं प्रति (वीप्सा)
 +
 +
न सुखप्रति संसारे = न किञ्चिदपि सुखं संसारे (मात्रा)
 +
 +
६. यथा - अनतिक्रम्य-अर्थे
 +
 +
यथाशक्ति = शक्तिम् अनतिक्रम्य
 +
 +
७. आ (आङ्) - मर्यादा/अभिविधी-अर्थे
 +
 +
आसमुद्रं देशः = समुद्रपर्यन्तं देशः (मर्यादा)
 +
 +
आबालं हरिभक्तिः = बालानाम् अपि हरिभक्तिः (अभिविधिः)
 +
 +
८. सह/स - यौगपद्य/साकल्य-अर्थे
 +
 +
सपरिवारम् आगच्छति = परिवारेण सह आगच्छति (यौदपद्य)
 +
 +
सतृणं खादति = तृणम् अपरित्यज्य खादति (साकल्य)
 +
 +
९. अप, परि, बहि - पञ्चमीविभक्ति-अर्थे
 +
 +
बहिर्वनं ग्रामः = वनात् बहिः ग्रामः
 +
 +
१०. पार्, मध्य - पञ्चमी-अर्थे, विकल्पेन षष्ठीतत्पुरुषः वा
 +
 +
मध्येगङ्गम्/गङ्गामध्यम्/गङ्गायाः मध्यम्<ref name=":0" />
 +
 +
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Latest revision as of 12:26, 14 September 2022

परिचयः ॥ Introduction

अव्ययीभावः - पूर्वपपदप्रधानः ।

अव्ययपूर्व + उत्तरसुबन्त = अव्ययसमस्त ।

समस्तपदं नपुंसकलिङ्गम् एकवचनं ह्रस्वान्तं च भवति ।[1]

अव्ययीभावः (२-१-५ to २-१-२१)

अनव्ययं अव्ययं भवति => अव्ययीभावः (अव्यय+च्वि+भाव) सामासः

० अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव- पश्चात-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु(२-१-६) ।।

अव्यय in the meaning of विभक्ति,समीप,समृद्धि etc will get into समास with समर्थ-सुबन्त.

Eg : वैकुण्ठे => अधि वैकुण्ठं => अधिवैकुण्ठम् ।

कुम्भस्य समीपं => उप कुम्भम् = उपकुम्भम्

मक्षिकाणां अभावः => निर् माक्षिकम् => निर्माक्षिकम्[2]

अभ्यास I

1.शक्तिं अनतिक्रम्य (यथा)         1. अर्थं अर्थं प्रति

2.                                             2.

3.                                             3.

4. यथाशक्ति                                 4. प्रत्यर्थं

1.रूपस्य योग्यम् (अनु)              1. साकल्येन तृणं अत्ति (स)

2.                                             2.

3.                                             3.

4. अनुरूपम्                                  4. सतृणम्

अभ्यास II

1.अग्नि पर्यन्तम् अधीते (स)        1. यथामति

2.                                             2.

3.                                             3.

4. साग्नि                                      4. मतिम् अनतिक्रम्य

1.निर्हिमम्                     1. सबुसम् अत्ति

2.                                 2.

3.                                 3.

4. हिमस्य अत्ययः               4. साकल्येन बुसम् अत्ति

अभ्यास III

1. सेष्टि अधीते               1. आहिमालयम् (भारतः)

2.                                 2.

3.                                 3.

4. इष्टि पर्यन्तम् अधीते         4. आ हिमालयात् (भारतः)

पूर्वपदार्थः ॥

अव्ययपूर्वपदस्य अर्थानाम् उदाहरणानि ।

१. अधि - सप्तमीविभक्ति-अर्थे

अधिहरि भक्तिः अस्ति = हरौ भक्तिः अस्ति

२. उप - समीप-अर्थे

उपनदि वृक्षः वर्तते = नदीसमीपे वृक्षः वर्तते

३. निर् - अभाव-अर्थे

निर्हिमम् = हिमस्य अभावः

४. अनु - योग्यता/अनुक्रम-अर्थे

अनुरूपं चस्त्रं क्रीणाति = रूपस्य योग्यं वस्त्रं क्रीणाति (योग्यता)

अनुज्येष्ठं प्रविशन्तु = ज्येष्ठानुक्रमेण प्रविशन्तु (अनुक्रम)

५. प्रति - वीप्सा-अर्थे(पूर्व), मात्रा-अर्थे (उत्तर)

प्रत्येकम् = एकम् एकं प्रति (वीप्सा)

न सुखप्रति संसारे = न किञ्चिदपि सुखं संसारे (मात्रा)

६. यथा - अनतिक्रम्य-अर्थे

यथाशक्ति = शक्तिम् अनतिक्रम्य

७. आ (आङ्) - मर्यादा/अभिविधी-अर्थे

आसमुद्रं देशः = समुद्रपर्यन्तं देशः (मर्यादा)

आबालं हरिभक्तिः = बालानाम् अपि हरिभक्तिः (अभिविधिः)

८. सह/स - यौगपद्य/साकल्य-अर्थे

सपरिवारम् आगच्छति = परिवारेण सह आगच्छति (यौदपद्य)

सतृणं खादति = तृणम् अपरित्यज्य खादति (साकल्य)

९. अप, परि, बहि - पञ्चमीविभक्ति-अर्थे

बहिर्वनं ग्रामः = वनात् बहिः ग्रामः

१०. पार्, मध्य - पञ्चमी-अर्थे, विकल्पेन षष्ठीतत्पुरुषः वा

मध्येगङ्गम्/गङ्गामध्यम्/गङ्गायाः मध्यम्[1]

References

  1. 1.0 1.1 Amit Rao, Review of Avyayibhava, Dvandva Samasa, etc., Vidyasvam.
  2. Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.