Difference between revisions of "Avyaya (अव्ययम्)"

From Dharmawiki
Jump to navigation Jump to search
(Creating a new page)
 
(Added Category)
Line 29: Line 29:
  
 
प्रहरति , आहरति , संहरति , विहरति , परिहरति ।
 
प्रहरति , आहरति , संहरति , विहरति , परिहरति ।
 +
[[Category:Vyakarana]]

Revision as of 20:56, 29 August 2022

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।

The one that does not undergo any transformation under any context is called अव्यय । In other words अव्यय has the same form in all contexts.

अव्ययऽ - स्वर्, अथ, अपि, यथा, तथा, अतः, गृहतः, गत्वा, अधिगम्य, उच्चैः, नीचैः, च, वा, एव, इति

Eg : रामः कृष्णः च । रामः एव शूरः । कमलम् अपि सुन्दरम् ।

अव्यय is considered as सुबन्त-पद

  • स्वरादि - स्वर्, अन्तर् प्रातर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते,
  • निपात - चादयः ,प्रादयः etc.
    • चादिगण - च वा ह अह एव एवम् नूनम् शश्वत् युगपत् सूपत् कूपत् कुवित् चेत्
    • प्रादिगण - प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप
  • A few कृदन्तऽ - कृत्वा, आगम्य, नेतुं, गन्तुं etc
  • A few तद्वितऽ - गृहतः, कश्चित् , कश्चन , कंचित्, काचित् etc
  • A few समासऽ - यथाशक्ति, उपनगरम् , निर्जलम्

उपसर्ग

  • अव्ययऽ belonging to प्रादिगण when used with a धातु are called उपसर्ग
  • प्र परा अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप ।

Eg : आगच्छति, अवगच्छति, निर्गच्छति, विहरति, अपहरति

उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते ।

प्रहरति , आहरति , संहरति , विहरति , परिहरति ।