Changes

Jump to navigation Jump to search
Adding introduction
Line 1: Line 1:  +
Atma Sanyama Yoga (Samskrit: आत्मसंयमयोगः) is the title commonly given to the Sixth Chapter of the Bhagavad Gita. This chapter talks about controlling the lower impulses of the body, mind and senses to attain the state of harmony. And this is facilitated by the practice of meditation.
 
[[Category:Bhagavad Gita]]
 
[[Category:Bhagavad Gita]]
 
[[Category:Prasthana Trayi]]
 
[[Category:Prasthana Trayi]]
+
 
श्रीपरमात्मने नमः
+
== Verses ==
'''अथ षष्ठोऽध्यायः'''
+
ॐ  
'''श्रीभगवानुवाच'''
+
 
 +
श्रीपरमात्मने नमः  
 +
 
 +
'''अथ षष्ठोऽध्यायः'''  
 +
 
 +
'''श्रीभगवानुवाच'''  
 +
 
 
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥
 
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥
  

Navigation menu