Changes

Jump to navigation Jump to search
Line 79: Line 79:  
|
 
|
 
|}
 
|}
<blockquote>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥</blockquote><blockquote>धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥</blockquote><blockquote>युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥</blockquote><blockquote>अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥</blockquote><blockquote>भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥</blockquote><blockquote>अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥<ref name=":2" /></blockquote><blockquote>atra śūrā maheṣvāsā bhīmārjunasamā yudhi । yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥1-4॥</blockquote><blockquote>dhr̥ṣṭaketuścekitānaḥ kāśirājaśca vīryavān । purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥1-5॥</blockquote><blockquote>yudhāmanyuśca vikrānta uttamaujāśca vīryavān । saubhadro draupadeyāśca sarva eva mahārathāḥ ॥1-6॥</blockquote><blockquote>asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama । nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥1-7॥</blockquote><blockquote>bhavānbhīṣmaśca karṇaśca kr̥paśca samitiṁjayaḥ । aśvatthāmā vikarṇaśca saumadattistathaiva ca ॥1-8॥</blockquote><blockquote>anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ । nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥1-9॥</blockquote>
+
<blockquote>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥</blockquote><blockquote>धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥</blockquote><blockquote>युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥</blockquote><blockquote>अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥</blockquote><blockquote>भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥</blockquote><blockquote>अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥<ref name=":2" /></blockquote><blockquote>atra śūrā maheṣvāsā bhīmārjunasamā yudhi । yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥1-4॥</blockquote><blockquote>dhr̥ṣṭaketuścekitānaḥ kāśirājaśca vīryavān । purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥1-5॥</blockquote><blockquote>yudhāmanyuśca vikrānta uttamaujāśca vīryavān । saubhadro draupadeyāśca sarva eva mahārathāḥ ॥1-6॥</blockquote><blockquote>asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama । nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥1-7॥</blockquote><blockquote>bhavānbhīṣmaśca karṇaśca kr̥paśca samitiṁjayaḥ । aśvatthāmā vikarṇaśca saumadattistathaiva ca ॥1-8॥</blockquote><blockquote>anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ । nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥1-9॥</blockquote>Having thus surveyed the armies on either side, Duryodhana said,<blockquote>अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥</blockquote><blockquote>अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥<ref name=":2" /></blockquote><blockquote>aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam । paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam ॥1-10॥</blockquote><blockquote>ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ । bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥1-11॥</blockquote>Meaning: This army of ours marshalled by Bhishma is insufficient, whereas their army, marshalled by Bhima, is sufficient. Therefore, do ye all, stationed in your respective positions in the several divisions of the army, protect Bhishma alone.<ref name=":0" />
 +
 
 +
It seems odd in this place for Duryodhana to invoke Bhima as the protector of the Pandava army when Yudhisthira is the chief and Drshtadyumna is the senapati just like Bhisma is Senapati of Kauravas. Even if he was trying to compare archery prowess of Bhishma, it should have been Arjuna at the other end. This makes the choice of comparison a mysterious one.
 +
 
 +
However, one possible hidden reason may be - both Bhishma and Bhima have taken deadly Vows.
 +
* Bhishma had vowed that he will NOT kill the five pandavas
 +
* While Bhima had vowed that he will not spare the 100 kauravas
 +
So, Duryodhana is bringing out the contrast between the two by saying that his army is led by Bhishma, who has vowed NOT to kill the five pandavas who are the strength of his opposition. Whereas on the other side, Bhima has taken vow to kill all the 100 kauravas, including tearing Dushasana.<ref name=":1" />
 +
 
 +
However, A literal interpretation of the shloka is, "our strength is immesurable, and we are perfectly protected by Grandfather Bhishma, whereas the strength of the Pandavas, carefully protected by Bhima, is limited."<ref>A.C.Bhaktivedanta Swami Prabhupada (1998), [http://www.bhagavatgita.ru/files/Bhagavad-gita_As_It_Is.pdf Bhagavad-Gita As It Is], The Bhaktivedanta Book Trust, Chapter 1.</ref> For,  aparyapta means unlimited, and Paryapta means limited. So, it may be intrepreted that Duryodhana is boasting here that his army's strength is unlimited, whereas Pandava's army is limited. However, the invokation of Bhima suggests that he is scared and is actually praising the Pandava army.<ref name=":1" />
    
== श्लोकविवेचनम् ॥ Discussion on the Shlokas ==
 
== श्लोकविवेचनम् ॥ Discussion on the Shlokas ==
    
== References ==
 
== References ==

Navigation menu