Difference between revisions of "Aranyakanda Sarga 2 (अरण्यकाण्डे द्वितीयसर्गः)"

From Dharmawiki
Jump to navigation Jump to search
m
m
 
(10 intermediate revisions by 2 users not shown)
Line 1: Line 1:
=== प्रथमः सर्गः ॥ Sarga One ===
+
__TOC__
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।
+
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति।
  
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्।।3.1.1।।
+
आम्नत्ऱ्य स मुनीन्सर्वान्वनमेवान्वगाहत।।3.2.1।।
  
==== आश्रमपरिसरः || Hermitage ====
+
=== दण्डकारण्यम् || Dandaka forest ===
  कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्।
+
  नानामृगगणाकीर्णमृक्षशार्दूल सेवितम्।
  यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्।।3.1.2।।
+
  ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्।।3.2.2।।
  शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा।
+
  निष्कूजनानाशकुनिझिल्लिकागणनादितम्।
  मृगैर्बहुभिराकीर्णं पक्षिसङ्घैस्समावृतम्।।3.1.3।।
+
  लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह।।3.2.3।।
  पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः।
+
  ''[[:Category:Dandaka forest|Dandaka forest]] [[:Category:दण्डकारण्यम्|दण्डकारण्यम्]]''
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः।।3.1.4।।
+
सीतया सह काकुत्स्थस्तस्मिनघोरमृगायुते।
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्।
 
आरण्यैश्च महावृक्षैः पुण्यैस्स्वादुफलैर्वृतम्।।3.1.5।।
 
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्।
 
पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया।।3.1.6।।
 
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः।
 
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वुतम्।।3.1.7।।
 
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः।
 
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्।।3.1.8।।
 
  
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्।
+
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्।।3.2.4।।
  
तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्।।3.1.9।।
+
=== विराधवर्णनम् || Description of Viradha ===
 +
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्।
 +
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्।।3.2.5।।
 +
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्।
 +
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्।।3.2.6।।
 +
त्रीन्सिम्हान्श्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश।
 +
सविषाणं वसादिग्धं गजस्य च शिरो महत्।
 +
अवसज्यायसे शूले विनदन्तं महास्वनम्।।3.2.7।।
 +
''[[:Category:Description of Viradha|Description of Viradha]] [[:Category:विराधवर्णनम्|विराधवर्णनम्]]''
 +
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्।
  
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः।
+
अभ्यधावत्सुसङ्कृद्धः प्रजाः काल इवान्तकः।।3.2.8।।
  
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः।।3.1.10।।
+
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्।
  
अभ्यगच्छन्स्तदा प्रीता वैदेहीं च यशस्विनीम्।
+
अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्।।3.2.9।।
  
ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्।।3.1.11।।
+
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ।
  
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्।
+
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ।।3.2.10।।
  
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः।।3.1.12।।
+
कथं तापसयोर्वां च वासः प्रमदया सह।
  
==== रामवर्णनम् || Description of Rama ====
+
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ।।3.2.11।।
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्।
 
  
ददृशुर्विस्मिताकारा रामस्य वनवासिनः।।3.1.13।।
+
अहं वनमिदं दुर्गं विराधो नाम राक्षसः।
  
धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः।
+
चरामि सायुधो नित्यमृषिमांसानि भक्षयन्।।3.2.12।।
  
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः।।3.1.18।।
+
इयं नारी वरारोहा मम भार्या भविष्यति।
  
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।
+
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे।।3.2.13।।
  
आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः।।3.1.14।।
+
तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः।
  
अत्रैनं हि महाभागा स्सर्वभूतहिते रताः।
+
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा।।3.2.14।।
  
अतिथिं पर्णशालायां राघवं संन्यवेशयन्।।3.1.15।।
+
सीता प्रवेपतोद्वेगात् प्रावाते कदली यथा।।3.2.15।।
  
==== सत्कृतिः, आतिथ्यम् || Hospitality ====
+
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्।
ततो रामस्य सत्कृत्य विधिना पावकोपमाः।
 
  
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः।।3.1.16।।
+
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता।।3.2.16।।
  
पुष्पं मूलं फलं सर्वमाश्रमं च महात्मनः।
+
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्।
  
निवेदयित्वा धर्मज्ञास्ते ततः प्राञ्जलयोऽब्रुवन्।।3.1.17।।
+
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्।।3.2.17।।
  
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्।
+
अत्यन्तसुखसंमव़ृद्धां राजपुत्रीं यशस्विनीम्।
  
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्।।3.1.22।।
+
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्।।3.2.18।।
  
==== Importance of King ====
+
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण।
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव।
 
  
राजा तस्माद्वरान्भोगान्रम्यान् भुङक्तेलोकनमस्कृतः।।3.1.19।।
+
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी।।3.2.19।।
  
==== राजधर्मः || Duties of a king ====
+
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्।
ते वयं भवता रक्ष्या भवद्विषयवासिनः।
 
  
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः।।3.1.20।।
+
अद्येदानीं सकामा सा या माता मध्यमा मम।।3.2.20।।
  
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः।
+
परस्पर्शात्तु वैदेह्याः न दुःखतरमस्तिमे।
  
रक्षणीयास्त्वया शश्वदगर्भभूतास्तपोधनाः।।3.1.21।।
+
पितुर्विनाशात्सौमित्रे  स्वराज्यहरणात्तथा।।3.2.21।।
  
तथान्ये तापसास्सिद्धा रामं वैश्वानरोपमाः।
+
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते।
  
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्।।3.1.23।।
+
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्।।3.2.22।।
  
=== द्वितीयः सर्गः ॥ Sarga Two ===
+
अनाथ इव भूतानां नाथस्त्वं वासवोपमः।
  
=== तृतीयः सर्ग: ॥ Sarga Three ===
+
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे।।3.2.23।।
  
=== चतुर्थः सर्गः ॥ Sarga Four ===
+
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः।
  
== References ==
+
विराधस्य गतासोर्हि मही पास्यति शोणितम्।।3.2.24।।
[[Category:Itihasa]]
+
 
[[Category:Ramayana]]
+
राज्यकामे मम क्रोधो भरते यो बभूव ह।
[[Category:Aranyakanda]]
+
 
[[Category:Dandaka forest]]
+
तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले।।3.2.25।।
[[Category:Hermitage]]
+
 
[[Category:Description of Rama]]
+
मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि।
[[Category:Hospitality]]
+
 
[[Category:Importance of King]]
+
व्यपनयतु तनोश्च जीवितं पततु ततस्समहीं विघूर्णितः।।3.2.26।।
[[Category:Duties of a king]]
+
[[Category:अरण्यकाण्डम्]]
 +
[[Category:विराधकथा]]
 +
[[Category:Story of Viradha]]
 +
[[Category:दण्डकारण्यम्]]
 +
[[Category:Dandaka forest]]  
 +
[[Category:Description of Viradha]]
 +
[[Category:विराधवर्णनम्]]

Latest revision as of 12:55, 23 April 2019

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति।

आम्नत्ऱ्य स मुनीन्सर्वान्वनमेवान्वगाहत।।3.2.1।।

दण्डकारण्यम् || Dandaka forest

नानामृगगणाकीर्णमृक्षशार्दूल सेवितम्।
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्।।3.2.2।।
निष्कूजनानाशकुनिझिल्लिकागणनादितम्।
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह।।3.2.3।।
Dandaka forest दण्डकारण्यम्

सीतया सह काकुत्स्थस्तस्मिनघोरमृगायुते।

ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्।।3.2.4।।

विराधवर्णनम् || Description of Viradha

गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्।।3.2.5।।
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्।।3.2.6।।
त्रीन्सिम्हान्श्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश।
सविषाणं वसादिग्धं गजस्य च शिरो महत्।
अवसज्यायसे शूले विनदन्तं महास्वनम्।।3.2.7।।
Description of Viradha विराधवर्णनम्

स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्।

अभ्यधावत्सुसङ्कृद्धः प्रजाः काल इवान्तकः।।3.2.8।।

स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्।

अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्।।3.2.9।।

युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ।

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ।।3.2.10।।

कथं तापसयोर्वां च वासः प्रमदया सह।

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ।।3.2.11।।

अहं वनमिदं दुर्गं विराधो नाम राक्षसः।

चरामि सायुधो नित्यमृषिमांसानि भक्षयन्।।3.2.12।।

इयं नारी वरारोहा मम भार्या भविष्यति।

युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे।।3.2.13।।

तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः।

श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा।।3.2.14।।

सीता प्रवेपतोद्वेगात् प्रावाते कदली यथा।।3.2.15।।

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्।

अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता।।3.2.16।।

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्।

मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्।।3.2.17।।

अत्यन्तसुखसंमव़ृद्धां राजपुत्रीं यशस्विनीम्।

यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्।।3.2.18।।

कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण।

या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी।।3.2.19।।

ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्।

अद्येदानीं सकामा सा या माता मध्यमा मम।।3.2.20।।

परस्पर्शात्तु वैदेह्याः न दुःखतरमस्तिमे।

पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा।।3.2.21।।

इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते।

अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्।।3.2.22।।

अनाथ इव भूतानां नाथस्त्वं वासवोपमः।

मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे।।3.2.23।।

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः।

विराधस्य गतासोर्हि मही पास्यति शोणितम्।।3.2.24।।

राज्यकामे मम क्रोधो भरते यो बभूव ह।

तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले।।3.2.25।।

मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि।

व्यपनयतु तनोश्च जीवितं पततु ततस्समहीं विघूर्णितः।।3.2.26।।