Changes

Jump to navigation Jump to search
m
no edit summary
Line 1: Line 1: −
=== प्रथमः सर्गः ॥ Sarga One ===
+
__TOC__
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।
+
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति।
   −
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्।।3.1.1।।
+
आम्नत्ऱ्य स मुनीन्सर्वान्वनमेवान्वगाहत।।3.2.1।।
   −
==== आश्रमपरिसरः || Hermitage ====
+
=== दण्डकारण्यम् || Dandaka forest ===
  कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्।
+
  नानामृगगणाकीर्णमृक्षशार्दूल सेवितम्।
  यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्।।3.1.2।।
+
  ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्।।3.2.2।।
  शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा।
+
  निष्कूजनानाशकुनिझिल्लिकागणनादितम्।
  मृगैर्बहुभिराकीर्णं पक्षिसङ्घैस्समावृतम्।।3.1.3।।
+
  लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह।।3.2.3।।
  पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः।
+
  ''[[:Category:Dandaka forest|Dandaka forest]] [[:Category:दण्डकारण्यम्|दण्डकारण्यम्]]''
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः।।3.1.4।।
+
सीतया सह काकुत्स्थस्तस्मिनघोरमृगायुते।
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्।
  −
आरण्यैश्च महावृक्षैः पुण्यैस्स्वादुफलैर्वृतम्।।3.1.5।।
  −
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्।
  −
पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया।।3.1.6।।
  −
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः।
  −
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वुतम्।।3.1.7।।
  −
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः।
  −
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्।।3.1.8।। 
  −
[[:Category:Dandaka forest|Dandaka forest]] [[:Category:Dandaka forest|Dandaka forest]]
     −
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्।
+
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्।।3.2.4।।
   −
तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्।।3.1.9।।
+
=== विराधवर्णनम् || Description of Viradha ===
 +
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्।
 +
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्।।3.2.5।।
 +
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्।
 +
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्।।3.2.6।।
 +
त्रीन्सिम्हान्श्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश।
 +
सविषाणं वसादिग्धं गजस्य च शिरो महत्।
 +
अवसज्यायसे शूले विनदन्तं महास्वनम्।।3.2.7।।
 +
''[[:Category:Description of Viradha|Description of Viradha]] [[:Category:विराधवर्णनम्|विराधवर्णनम्]]''
 +
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्।
   −
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः।
+
अभ्यधावत्सुसङ्कृद्धः प्रजाः काल इवान्तकः।।3.2.8।।
   −
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः।।3.1.10।।
+
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्।
   −
अभ्यगच्छन्स्तदा प्रीता वैदेहीं च यशस्विनीम्।
+
अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्।।3.2.9।।
   −
ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्।।3.1.11।।
+
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ।
   −
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्।
+
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ।।3.2.10।।
   −
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः।।3.1.12।।
+
कथं तापसयोर्वां च वासः प्रमदया सह।
   −
==== रामवर्णनम् || Description of Rama ====
+
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ।।3.2.11।।
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्।
     −
ददृशुर्विस्मिताकारा रामस्य वनवासिनः।।3.1.13।।
+
अहं वनमिदं दुर्गं विराधो नाम राक्षसः।
   −
धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः।
+
चरामि सायुधो नित्यमृषिमांसानि भक्षयन्।।3.2.12।।
   −
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः।।3.1.18।।
+
इयं नारी वरारोहा मम भार्या भविष्यति।
   −
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।
+
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे।।3.2.13।।
   −
आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः।।3.1.14।।
+
तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः।
   −
अत्रैनं हि महाभागा स्सर्वभूतहिते रताः।
+
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा।।3.2.14।।
   −
अतिथिं पर्णशालायां राघवं संन्यवेशयन्।।3.1.15।।
+
सीता प्रवेपतोद्वेगात् प्रावाते कदली यथा।।3.2.15।।
   −
==== सत्कृतिः, आतिथ्यम् || Hospitality ====
+
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्।
ततो रामस्य सत्कृत्य विधिना पावकोपमाः।
     −
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः।।3.1.16।।
+
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता।।3.2.16।।
   −
पुष्पं मूलं फलं सर्वमाश्रमं च महात्मनः।
+
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्।
   −
निवेदयित्वा धर्मज्ञास्ते ततः प्राञ्जलयोऽब्रुवन्।।3.1.17।।
+
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्।।3.2.17।।
   −
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्।
+
अत्यन्तसुखसंमव़ृद्धां राजपुत्रीं यशस्विनीम्।
   −
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्।।3.1.22।।
+
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्।।3.2.18।।
   −
==== Importance of King ====
+
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण।
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव।
     −
राजा तस्माद्वरान्भोगान्रम्यान् भुङक्तेलोकनमस्कृतः।।3.1.19।।
+
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी।।3.2.19।।
   −
==== राजधर्मः || Duties of a king ====
+
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्।
ते वयं भवता रक्ष्या भवद्विषयवासिनः।
     −
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः।।3.1.20।।
+
अद्येदानीं सकामा सा या माता मध्यमा मम।।3.2.20।।
   −
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः।
+
परस्पर्शात्तु वैदेह्याः न दुःखतरमस्तिमे।
   −
रक्षणीयास्त्वया शश्वदगर्भभूतास्तपोधनाः।।3.1.21।।
+
पितुर्विनाशात्सौमित्रे  स्वराज्यहरणात्तथा।।3.2.21।।
   −
तथान्ये तापसास्सिद्धा रामं वैश्वानरोपमाः।
+
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते।
   −
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्।।3.1.23।।
+
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्।।3.2.22।।
   −
=== द्वितीयः सर्गः ॥ Sarga Two ===
+
अनाथ इव भूतानां नाथस्त्वं वासवोपमः।
   −
=== तृतीयः सर्ग: ॥ Sarga Three ===
+
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे।।3.2.23।।
   −
=== चतुर्थः सर्गः ॥ Sarga Four ===
+
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः।
   −
== References ==
+
विराधस्य गतासोर्हि मही पास्यति शोणितम्।।3.2.24।।
[[Category:Itihasa]]
+
 
[[Category:Ramayana]]
+
राज्यकामे मम क्रोधो भरते यो बभूव ह।
[[Category:Aranyakanda]]
+
 
[[Category:Dandaka forest]]
+
तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले।।3.2.25।।
[[Category:Hermitage]]
+
 
[[Category:Description of Rama]]
+
मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि।
[[Category:Hospitality]]
+
 
[[Category:Importance of King]]
+
व्यपनयतु तनोश्च जीवितं पततु ततस्समहीं विघूर्णितः।।3.2.26।।
[[Category:Duties of a king]]
+
[[Category:अरण्यकाण्डम्]]
 +
[[Category:विराधकथा]]
 +
[[Category:Story of Viradha]]
 +
[[Category:दण्डकारण्यम्]]
 +
[[Category:Dandaka forest]]  
 +
[[Category:Description of Viradha]]
 +
[[Category:विराधवर्णनम्]]

Navigation menu