Changes

Jump to navigation Jump to search
m
Line 1: Line 1: −
<div>
+
__TOC__
<htmltag tagname="Dandaka" href="https://dharmawiki.org/index.php/Category:Dandaka_forest" b="c">Dandaka-tag</htmltag>
+
 
</div>
+
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।
 +
 
 +
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्।।3.1.1।।
 +
 
 +
=== आश्रमपरिसरः || Hermitage ===
 +
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्।
 +
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्।।3.1.2।।
 +
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा।
 +
मृगैर्बहुभिराकीर्णं पक्षिसङ्घैस्समावृतम्।।3.1.3।।
 +
पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः।
 +
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः।।3.1.4।।
 +
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्।
 +
आरण्यैश्च महावृक्षैः पुण्यैस्स्वादुफलैर्वृतम्।।3.1.5।।
 +
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्।
 +
पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया।।3.1.6।।
 +
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः।
 +
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वुतम्।।3.1.7।।
 +
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः।
 +
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्।।3.1.8।।
 +
[[:Category:Hermitage|''Hermitage'']]  [[:Category:आश्रमपरिसरः|''आश्रमपरिसरः'']]
 +
 
 +
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्।
 +
 
 +
तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्।।3.1.9।।
 +
 
 +
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः।
 +
 
 +
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः।।3.1.10।।
 +
 
 +
अभ्यगच्छन्स्तदा प्रीता वैदेहीं च यशस्विनीम्।
 +
 
 +
ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्।।3.1.11।।
 +
 
 +
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्।
 +
 
 +
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः।।3.1.12।।
 +
 
 +
=== रामवर्णनम् || Description of Rama ===
 +
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्।
 +
ददृशुर्विस्मिताकारा रामस्य वनवासिनः।।3.1.13।।
 +
[[:Category:Description of Rama|''Description of Rama'']] [[:Category:रामवर्णनम्|''रामवर्णनम्'']]
 +
 
 +
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।
 +
 
 +
आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः।।3.1.14।।
 +
 
 +
अत्रैनं हि महाभागा स्सर्वभूतहिते रताः।
 +
 
 +
अतिथिं पर्णशालायां राघवं संन्यवेशयन्।।3.1.15।।
 +
 
 +
=== सत्कृतिः, आतिथ्यम् || Hospitality ===
 +
ततो रामस्य सत्कृत्य विधिना पावकोपमाः।
 +
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः।।3.1.16।।
 +
पुष्पं मूलं फलं सर्वमाश्रमं च महात्मनः।
 +
निवेदयित्वा धर्मज्ञास्ते ततः प्राञ्जलयोऽब्रुवन्।।3.1.17।।
 +
[[:Category:Hospitality|''Hospitality'']] [[:Category:सत्कृतिः|''सत्कृतिः'']] [[:Category:आतिथ्यम्|''आतिथ्यम्'']]
 +
 
 +
=== रामवर्णनम् || Description of Rama ===
 +
धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः।
 +
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः।।3.1.18।।
 +
[[:Category:Description of Rama|''Description of Rama'']] [[:Category:रामवर्णनम्|''रामवर्णनम्'']]
 +
 
 +
=== Importance of King ===
 +
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव।
 +
राजा तस्माद्वरान्भोगान्रम्यान् भुङक्तेलोकनमस्कृतः।।3.1.19।।
 +
[[:Category:Importance of King|''Importance of King'']]
 +
 
 +
=== राजधर्मः || Duties of a king ===
 +
ते वयं भवता रक्ष्या भवद्विषयवासिनः।
 +
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः।।3.1.20।।
 +
[[:Category:Duties of a king|''Duties of a king'']] [[:Category:राजधर्मः|''राजधर्मः'']]
 +
 
 +
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः।
 +
 
 +
रक्षणीयास्त्वया शश्वदगर्भभूतास्तपोधनाः।।3.1.21।।
 +
 
 +
=== सत्कृतिः, आतिथ्यम् || Hospitality ===
 +
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्।
 +
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्।।3.1.22।।
 +
[[:Category:Hospitality|''Hospitality'']] [[:Category:सत्कृतिः|''सत्कृतिः'']] [[:Category:आतिथ्यम्|''आतिथ्यम्'']]
 +
 
 +
तथान्ये तापसास्सिद्धा रामं वैश्वानरोपमाः।
 +
 
 +
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्।।3.1.23।।
 +
 
 +
[[Category:अरण्यकाण्डम्]]
 +
[[Category:दण्डकारण्यम्]]
 
[[Category:Dandaka forest]]
 
[[Category:Dandaka forest]]
 +
[[Category:आश्रमपरिसरः]]
 
[[Category:Hermitage]]
 
[[Category:Hermitage]]
 +
[[Category:रामवर्णनम्]]
 
[[Category:Description of Rama]]
 
[[Category:Description of Rama]]
 +
[[Category:सत्कृतिः]]
 +
[[Category:आतिथ्यम्]]
 
[[Category:Hospitality]]
 
[[Category:Hospitality]]
 
[[Category:Importance of King]]
 
[[Category:Importance of King]]
 +
[[Category:राजधर्मः]]
 
[[Category:Duties of a king]]
 
[[Category:Duties of a king]]

Navigation menu