Changes

Jump to navigation Jump to search
Line 50: Line 50:     
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र् यनूच्यत इति हि ब्राह्मणम् १० (Apas. Dhar. Sutr. 1.1.1.9,10)<ref>[https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E0%A4%AC-%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Apastamba Dharmasutras]</ref>
 
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र् यनूच्यत इति हि ब्राह्मणम् १० (Apas. Dhar. Sutr. 1.1.1.9,10)<ref>[https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E0%A4%AC-%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Apastamba Dharmasutras]</ref>
 +
 +
It is in the dharmasutras and smriti granthas followed by the nibandhas in recent centuries that we find the many rituals associated with Upanayana samskara. It is this time when the simple procedure of accepting a student became a bodily samskara with emphasis on the procedural part.
    
== References ==
 
== References ==
 
[[Category:Samskaras]]
 
[[Category:Samskaras]]

Navigation menu