Akshara Brahma Yoga (अक्षरब्रह्मयोगः)

From Dharmawiki
Revision as of 11:59, 30 August 2018 by Ckanak93 (talk | contribs) (Adding content - to be edited)
Jump to navigation Jump to search

Akshara Brahma Yoga (Samskrit: अक्षरब्रह्मयोगः) is the commonly given title to the eighth chapter of the Bhagavad Gita. This chapter talks about the radiant, imperishable divine reality who is beyond all things manifest and unmanifest, names and forms and which is the highest goal to be attained in the human life.

परिचयः ॥ Introduction

THE YOGA OF THE IMPERISHABLE BRAHMAN

Summary of Eighth Discourse

Lord Krishna explains how those who attain Him do not have to come again into this impermanent world of sorrow and pain. All beings, including even the gods, come again and again into this created universe from the state of unmanifest being wherein they remained at the end of an age-cycle. But the Lord exists even beyond this unmanifest being. That radiant, imperishable Divine Reality is the highest goal to be attained. Single-minded devotion of our heart is the means of attaining this highest blessed state.

Even though there are auspicious and inauspicious circumstances of departing from the physical body and journeying forth, yet if one steadily abides in the Lord through firm devotion and faith, then these conditions do not matter. By always remaining in tune with the Lord through pure love, everything is made auspicious, if one can ever remain united with the Divine through deep devotion, constant remembrance, regular meditation and continuous communion, then all times, places, conditions and situations become auspicious and blessed. This is the secret of invoking His Grace and attaining Him and becoming eternally free and blissful.

Arjuna here asks Lord Krishna about the meaning of the different terms referred to by Him inthelasttwoversesofthepreviouschapter.HewishestoknowwhatistheSupremeBeing,whatis Karma or action that He refers to, and what is the meaning that pertains to this spirit, the elements and the centre of all things within this human body.

Beyond all things manifest and unmanifest, beyond these names and forms, there is the Supreme Being—Brahman. He indwells this body as the centre of all things, including even our own self (individual soul). We are a spiritual being residing in this body and supported by the Silent Witness within—the Supreme Antaryamin. Prakriti or Nature is the being pertaining to the elements. Worship, prayer and offering to the gods with faith and devotion constitute actions that lead to blessedness.

The secret of reaching the Divine Being and thus freeing oneself forever from birth and death and the pains and sufferings of this earth-life, is to constantly practise unbroken remembrance of the Lord at all times, in all places and even amidst one’s daily activities. If one practises such steady remembrance through regular daily Sadhana, then he will be rooted in His remembrance even at the time of departing from this body at death. Thus departing, he will go beyond darkness and bondage and attain the realm of eternal blessedness.

One must practise sense-control. The senses must be well disciplined and gradually withdrawn from outside objects. The mind should be centred within upon God, by uttering Om or any Divine Name. By such steady practice daily the Lord is easily attained.

अध्यायसारः ॥ Summary of the Eighth Chapter

Verses

श्रीपरमात्मने नमः

अथाष्टमोऽध्यायः

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८- १॥

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥८- २॥

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८- ३॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥८- ४॥

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८- ५॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८- ६॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥८- ७॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८- ८॥

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥८- ९॥

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥८- १०॥

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥८- ११॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥८- १२॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥८- १३॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८- १४॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८- १५॥

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥८- १६॥

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥८- १७॥

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥८- १८॥

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥८- १९॥

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८- २०॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥८- २१॥

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥८- २२॥

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८- २३॥

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८- २४॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥८- २५॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥८- २६॥

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८- २७॥

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥८- २८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥८॥