Changes

Jump to navigation Jump to search
1,956 bytes added ,  18:13, 16 September 2021
no edit summary
Line 116: Line 116:  
== Viruddha ahara ==
 
== Viruddha ahara ==
   −
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||
+
The concept of Viruddha Ahara is exclusively found in Ayurveda. Viruddha Ahara literally means incompatible food. The food that after getting digested is transformed into such a form that is antagonistic to dhatus (body tissues) and thus can cause range of diseases, is known as Viruddha ahara. The effects of Viruddha ahara are believed to be comparable to those of toxins.<ref>Ashtanga Hrudayam (Sutrasthanam Adhyaya 7 Sutram 29)</ref> Viruddha ahara is believed to create such a disequilibrium in the body components that it becomes extremely difficult for a physician to treat the imbalance. This disequilibrium is described in the terms of doshas in Ayurveda.<blockquote>यत् किञ्चिद्दोषमास्राव्य न निर्हरति कायतः |</blockquote><blockquote>आहारजातं तत् सर्वमहितायोपपद्यते ॥ (Char. Samh. 26.85)<ref>Charaka Samhita (Sutrasthanam Adhyaya 26 Sutra 85)</ref></blockquote>Since dhatus are the building blocks and functional units, the substances having opposite nature to dhatus will be responsible for disturbing and destroying the structure and function of dhatus. This ultimately affect the life and thus death is also mentioned as one of the extremely dangerous effects of Viruddha ahara. Viruddha ahara is not a specific substance of food ingredient. It could be a combination of 2 individually safe substances, or a wrong time/place/quantity for eating a specific food article. 18 types of viruddha ahara have been described in Ayurveda. <ref>Charaka Samhita (Sutrasthanam Adhyaya 26 Sutra 81)</ref> Getting one's lifestyle and diet analysed by a registered [[Vaidya (वैद्यः)|Vaidya]] (Ayurveda expert), identifying the incompatible foods and avoiding them is essential step in preventive medicine as disease management.
 
  −
A.H.SU.7.29
  −
 
  −
देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१|| (Cha.Su. 26.81)
  −
 
  −
यत् किञ्चिद्दोषमास्राव्य [१] न निर्हरति कायतः|
  −
 
  −
आहारजातं तत् सर्वमहितायोपपद्यते||८५|| Cha.Su.26.85
      
== Gramya Ahara ==
 
== Gramya Ahara ==
Line 130: Line 122:     
== Pathya- Apathya ==
 
== Pathya- Apathya ==
Diet that is suitable for maintaining healthy status of individual is called as [[Pathya (पथ्यम्)|Pathyam]] while the diet which is responsible for creating imbalances in body and development of diseases is called as Apathyam.  
+
Any Ayurveda treatment is incomplete without guidance on what to eat and what is to be avoided. These do's and dont's related to diet are termed as Pathya (Do's) and Apathya (Dont's). Diet that is suitable for maintaining healthy status of individual is called as [[Pathya (पथ्यम्)|Pathyam]] while the diet which is responsible for creating imbalances in body, causing harm to various channels of transporting body components and development of diseases is called as Apathyam.<ref>Ashtanga Hrudayam (Sutrasthanam Adhyaya 7 Sutra 40-42)</ref> Although Pathya changes as per the individual's Prakrti (constitution), diseases, region, season, balam (strength) and multiple other factors, there are few food articles that are considered as 'Pathya' in general for any individual healthy or diseased. Same is the case for Apathya category of Ahara. Few grossly pathya and apathya ahara substances are listed below. Acharya Charaka says that the substances included in Pathya category are always beneficial for a person who consumes them while those in Apathya category are harmful than other substances of same category for anyone who consumes them.<ref>Charaka Samhita (Sutrasthanam Adhyaya 25 Sutra 38)</ref> 
 
  −
A.H.SU.7.40-42
  −
 
  −
Cha Su 25.38
  −
 
  −
Pathya
      +
=== Pathya ===
 
तद्यथा- लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति, मुद्गाः शमीधान्यानाम्, आन्तरिक्षमुदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानां, लावः पक्षिणां, गोधा बिलेशयानां, रोहितो मत्स्यानां, गव्यं सर्पिः सर्पिषां, गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां, चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेदः शाखादमेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्, इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति||३८||
 
तद्यथा- लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति, मुद्गाः शमीधान्यानाम्, आन्तरिक्षमुदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानां, लावः पक्षिणां, गोधा बिलेशयानां, रोहितो मत्स्यानां, गव्यं सर्पिः सर्पिषां, गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां, चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेदः शाखादमेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्, इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति||३८||
   −
Apathya/ahita
+
=== Apathya ===
 
   
अहिततमानप्युपदेक्ष्यामः- यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा [१] भवन्ति, माषाः शमीधान्यानां, वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां, चिलिचिमो मत्स्यानाम्, आविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशुकनिवसानां, हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यात आहारविकाराणाम्||३९||
 
अहिततमानप्युपदेक्ष्यामः- यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा [१] भवन्ति, माषाः शमीधान्यानां, वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां, चिलिचिमो मत्स्यानाम्, आविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशुकनिवसानां, हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यात आहारविकाराणाम्||३९||
  
1,214

edits

Navigation menu