Changes

Jump to navigation Jump to search
2,228 bytes added ,  19:29, 16 August 2021
no edit summary
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
   −
Ahara (आहारः)
+
The term Ahara (आहारः) in Samskrit refers to the food or diet. Any food that is consumed to gain energy or to continue the survival is called as Ahara in Ayurveda. Anna, Bhojana, Ashana are the synonymous terms commonly used to refer Ahara in Ayurveda. Ahara has been identified as that entity which is responsible for sustenance of life of a person. It provides nourishment, strength, health and at the same time cause cause various diseases if not consumed in an appropriate way. Thus, it is one of those factors which are responsible for one's life or survival. It is counted as the first among 3 supporting pillars of life i.e. Trayopasthambhas. 
 +
 
 +
== व्युत्पत्तिः ==
 +
पुं, (आङ् + हृ + घञ् ।) द्रव्यगलाधःकरणं । तत्पर्य्यायः । जग्धिः २ भोजनं ३ जेमनं ४लेपः ५ निघषः ६ न्यादः ७ । इत्यमरः ॥ जमनं ८ विघषः ९ इति तट्टीका ॥ प्रत्यवसानं १० भक्षणं ११ अशनं १२ ॥ इति रत्नमाला ॥ अभ्यवहारः १३ स्वदनं १४ निगरः १५ । इति राजनिर्घण्टः ॥ अस्य गुणाः । सद्यस्तृप्तिजनकत्वं । बलकारित्वं । देहधारकत्वञ्च । इति राजवल्लभः ॥
 +
 
 +
== Importance of Ahara ==
 +
प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति|
 +
 
 +
वर्णः प्रसादः सौस्वर्यं जीवितं प्रतिभा सुखम्||३४९||
 +
 
 +
तुष्टिः पुष्टिर्बलं मेधा सर्वमन्ने प्रतिष्ठितम्|
 +
 
 +
लौकिकं कर्म यद्वृत्तौ स्वर्गतौ यच्च वैदिकम्||३५०||
 +
 
 +
कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम्|३५१|
    
== Seasonal ahara ==
 
== Seasonal ahara ==
1,214

edits

Navigation menu