Changes

Jump to navigation Jump to search
Line 198: Line 198:  
अग्निहोत्राहुति परिणामरूपत्वात्कृत्स्नस्य प्रपञ्चस्य
 
अग्निहोत्राहुति परिणामरूपत्वात्कृत्स्नस्य प्रपञ्चस्य
   −
यथेह क्षुधिता बालाः मातरं पर्युपासते
+
Chaandogya Upanishad (5th Adhyaya 24th Khanda) clearly lays down the significance of Agnihotra
 +
 
 +
स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्ठस्यात् ॥१॥
 +
 
 +
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वाठत्मसु हुतं भवति ॥२॥
 +
 
 +
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव्ँ हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥३॥
 +
 
 +
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुत्ँ स्यादिति तदेष श्लोकः ॥४॥
 +
 
 +
यथेह क्षुधिता बाला मातरं पर्युपासते । एव्ँ सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥५॥
    
Shatapatha Brahmana (SB 3.1.3.18) tells us that ''Agnihotra'' should be performed by the performer knowing that he will gain the strength and victories gained by Agni who conquered the earth, Vayu, the air and Surya, the sky, with whom he shares the world; and the same text further tells us that the ''Agnihotra'', doubtless, is the Sun.
 
Shatapatha Brahmana (SB 3.1.3.18) tells us that ''Agnihotra'' should be performed by the performer knowing that he will gain the strength and victories gained by Agni who conquered the earth, Vayu, the air and Surya, the sky, with whom he shares the world; and the same text further tells us that the ''Agnihotra'', doubtless, is the Sun.

Navigation menu