Changes

Jump to navigation Jump to search
Line 157: Line 157:     
== मन्त्राः अर्थः च ॥ Verses and Meanings ==
 
== मन्त्राः अर्थः च ॥ Verses and Meanings ==
Rig veda mantras 1.26.1 to 10<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7.%E0%A5%A8%E0%A5%AC Mandala 1, Sukta 26])</ref> praise Agni as the bearer of yagna havisya (sacrificial offerings) from मर्त्याः (humans) to अमर्त्याः (celestial beings).
+
Rig veda mantras 1.26.1 to 10<ref>Rig Veda ([https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7.%E0%A5%A8%E0%A5%AC Mandala 1, Sukta 26])</ref> praise Agni as the bearer of yajna havisya (यज्ञहविष्यम् । sacrificial offerings) from मर्त्याः (humans) to अमर्त्याः (celestial beings).
   −
आजीगर्तिः शुनःशेप स कृत्रिमो वैश्वामित्रो देवरातः। अग्निः,। गायत्री।
+
आजीगर्तिः शुनःशेप स कृत्रिमो वैश्वामित्रो देवरातः। अग्निः,। गायत्री।<blockquote>वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥१</blockquote><blockquote>नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥२</blockquote><blockquote>आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥३</blockquote><blockquote>आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु॒ मनु॑षो यथा ॥४</blockquote><blockquote>पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिर॑: ॥५</blockquote><blockquote>यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥ ६</blockquote><blockquote>प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥७</blockquote><blockquote>स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥८</blockquote><blockquote>अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥९</blockquote><blockquote>विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑: । चनो॑ धाः सहसो यहो ॥१०</blockquote>Transliteration: ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ। agniḥ,। gāyatrī।<blockquote>vasiṣvā hi miyedhya vastrāṇyūrjāṃ pate ।<br>
 
+
semaṃ no adhvaraṃ yaja ॥1॥<br>
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥१
+
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ ।<br>
 
+
agne divitmatā vacaḥ ॥2॥<br>
नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥२
+
ā hi ṣmā sūnave pitāpiryajatyāpaye ।<br>
 
+
sakhā sakhye vareṇyaḥ ॥3॥<br>
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥३
+
ā no barhī riśādaso varuṇo mitro aryamā ।<br>
 
+
sīdantu manuṣo yathā ॥4॥<br>
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु॒ मनु॑षो यथा ॥४
+
pūrvya hotarasya no mandasva sakhyasya ca ।<br>
 
+
imā u ṣu śrudhī giraḥ ॥5॥<br>
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिर॑: ॥५
+
yacciddhi śaśvatā tanā devaṃdevaṃ yajāmahe ।<br>
 
+
tve iddhūyate haviḥ ॥6॥<br>
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥ ६
+
priyo no astu viśpatirhotā mandro vareṇyaḥ ।<br>
 
+
priyāḥ svagnayo vayam ॥7॥<br>
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥७
+
svagnayo hi vāryaṃ devāso dadhire ca naḥ ।<br>
 
+
svagnayo manāmahe ॥8॥<br>
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥८
+
athā na ubhayeṣāmamṛta martyānām ।<br>
 
+
mithaḥ santu praśastayaḥ ॥9॥<br>
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥९
+
viśvebhiragne agnibhirimaṃ yajñamidaṃ vacaḥ ।<br>
 
+
cano dhāḥ sahaso yaho ॥10॥</blockquote><blockquote>Ishavasyopanishad Mantras (ईशावास्योपनिषद् मन्त्राः) 17 and 18<ref>Isavasyopanishad from [http://vedicheritage.gov.in/upanishads/ishavasyopanishad/ Vedic Heritage Portal]</ref> praise Agni as the witnessing divinity to all actions of individuals and guides the soul on path of immortality.</blockquote><blockquote>वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ शरी॑रम् । ॐ क्रतो॒ स्मर॑ कृ॒त स्म॑र॒ क्रतो॒ स्मर॑ कृ॒त स्म॑र ॥१७॥</blockquote><blockquote>vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram । oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara ॥ 17 ॥</blockquote><blockquote>अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उ॒क्तिं विधेम ॥१८॥</blockquote><blockquote>agne naya supathā rāye asmānviśvāni deva vayunāni vidvān । yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃ vidhema ॥ 18 ॥</blockquote>
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑: । चनो॑ धाः सहसो यहो ॥१०
  −
 
  −
Isavasyopanishad Mantras 17 and 18<ref>Isavasyopanishad from [http://vedicheritage.gov.in/upanishads/ishavasyopanishad/ Vedic Heritage Portal]</ref> praise Agni as the witnessing divinity to all actions of individuals and guides the soul on path of immortality.
  −
 
  −
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ शरी॑रम् । ॐ क्रतो॒ स्मर॑ कृ॒त स्म॑र॒ क्रतो॒ स्मर॑ कृ॒त स्म॑र ॥१७॥
  −
 
  −
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उ॒क्तिं विधेम ॥१८॥
      
== References ==
 
== References ==
 
[[Category:Devatas]]
 
[[Category:Devatas]]

Navigation menu