Changes

Jump to navigation Jump to search
Line 17: Line 17:  
*  '''Jnana Tattvam''' : He is also known as the devata for Jnana or Knowledge. Knowledge or nature of every object is known only in the presence of Light or Deepam.  But Fire is, by nature, self illuminating and does not need another lamp to reveal its nature.   
 
*  '''Jnana Tattvam''' : He is also known as the devata for Jnana or Knowledge. Knowledge or nature of every object is known only in the presence of Light or Deepam.  But Fire is, by nature, self illuminating and does not need another lamp to reveal its nature.   
 
==  व्युत्पत्तिः || Etymology ==
 
==  व्युत्पत्तिः || Etymology ==
* '''[[Amarakosha]]''' defines the following about Agni in स्वर्गवर्गः (Prathama kanda Slokas 53 - 57, Page No 12 of Reference 2)<ref>[http://www.sanskritebooks.org/2009/07/amara-kosa-the-sanskrit-thesaurus-with-notes-index/ Amarakosha]</ref>
+
* '''[[Amarakosha]]''' defines the following about Agni in स्वर्गवर्गः (Prathama kanda Slokas 53 - 57, Page No 12 of Reference 5)<ref>[http://www.sanskritebooks.org/2009/07/amara-kosa-the-sanskrit-thesaurus-with-notes-index/ Amarakosha]</ref>
 
<blockquote>अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ (Amara 1. स्वर्ग. 53)</blockquote><blockquote>बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः । आशयाशो बृह्दभानुः कृशानुः पावकोनलः ॥ (Amara 1. स्वर्ग. 54)</blockquote><blockquote>रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ (Amara 1. स्वर्ग. 55)</blockquote><blockquote>सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ (Amara 1. स्वर्ग. 56)</blockquote><blockquote>वह्नेर्द्वयोर्ज्वालकिलावर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोग्निकणः संतापः संज्वरः समौ || (Amara 1. स्वर्ग. 57)</blockquote>Different names of Agni include Agni, Vaishvanara, Krushanu, Jaataveda, Barhihi, Paavaka, Analaha, Vayusakha, Hiranyareta, Havyavahana, Jwala, Chitrabhanu, Vadavanala and other names.  
 
<blockquote>अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ (Amara 1. स्वर्ग. 53)</blockquote><blockquote>बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः । आशयाशो बृह्दभानुः कृशानुः पावकोनलः ॥ (Amara 1. स्वर्ग. 54)</blockquote><blockquote>रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ (Amara 1. स्वर्ग. 55)</blockquote><blockquote>सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ (Amara 1. स्वर्ग. 56)</blockquote><blockquote>वह्नेर्द्वयोर्ज्वालकिलावर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोग्निकणः संतापः संज्वरः समौ || (Amara 1. स्वर्ग. 57)</blockquote>Different names of Agni include Agni, Vaishvanara, Krushanu, Jaataveda, Barhihi, Paavaka, Analaha, Vayusakha, Hiranyareta, Havyavahana, Jwala, Chitrabhanu, Vadavanala and other names.  
 
* According to Shabdakalpadruma, अङ्गयन्ति अग्य्रं जन्म प्रापयन्ति इतिव्युत्पत्त्या... अङ्गति ऊर्द्ध्वं गच्छति इति . अगि गतौ  
 
* According to Shabdakalpadruma, अङ्गयन्ति अग्य्रं जन्म प्रापयन्ति इतिव्युत्पत्त्या... अङ्गति ऊर्द्ध्वं गच्छति इति . अगि गतौ  

Navigation menu