Difference between revisions of "Adiparva Adhyaya 8 (आदिपर्वणि अध्यायः ८)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "सौतिरुवाच स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्। सुकन्याया...")
 
 
Line 1: Line 1:
सौतिरुवाच
 
  
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।
 
  
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1
 
  
प्रमतिः तु रुरुं नाम घृताच्यां समजीजनत्।
 
  
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ 1-8-2
+
सौतिरुवाच
 
+
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।
(शौनकस्तु महाभाग शुनकस्य सुतो भवान्।
+
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1
 
+
प्रमतिः तु रुरुं नाम घृताच्यां समजीजनत्।
शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः।
+
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ 1-8-2
 
+
(शौनकस्तु महाभाग शुनकस्य सुतो भवान्।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥)
+
शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः।
 
+
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥)
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।
+
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।
 
+
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-3
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-3
+
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।
 
+
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-4
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।
+
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।
 
+
गन्धर्वराजो विप्रर्षे विश्वावसुः इति स्मृतः॥ 1-8-5
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-4
+
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।
 
+
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-6
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।
+
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।
 
+
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-7
गन्धर्वराजो विप्रर्षे विश्वावसुः इति स्मृतः॥ 1-8-5
+
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।
 
+
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-8
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।
+
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।
 
+
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-9
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-6
+
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।
 
+
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-10
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।
+
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।
 
+
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-11
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-7
+
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।
 
+
ततः प्रमद्वरा इत्यस्या नाम चक्रे महानृषिः॥ 1-8-12
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।
+
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।
 
+
बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-13
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-8
+
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।
 
+
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-14
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।
+
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।
 
+
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-15
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-9
+
ततः कतिपयाहस्य विवाहे समुपस्थिते।
 
+
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ 1-8-16
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।
+
नापश्यत्सम्प्रसुप्तं वै भुजङ्गं तिर्यगायतम्।
 
+
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-17
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-10
+
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा।
 
+
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-18
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।
+
सा दष्टा तेन सर्पेण पपात सहसा भुवि।
 
+
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-19
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-11
+
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।
 
+
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाभवत्॥ 1-8-20
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।
+
प्रसुप्ते वाभवच्चापि भुवि सर्वविषार्दिता।
 
+
भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-21
ततः प्रमद्वरा इत्यस्या नाम चक्रे महानृषिः॥ 1-8-12
+
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।
 
+
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-22
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।
+
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः।
 
+
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-23
बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-13
+
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।
 
+
भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-24
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।
+
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।
 
+
तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम्।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-14
+
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ॥ 1-8-25
 
+
(ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।)
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः॥ 8 ॥
 
+
[[:Category:Birth|''Birth'']] [[:Category:Birth of Pramdvara|''Birth of Pramdvara'']] [[:Category:Pramdvara|''Pramdvara'']]
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-15
+
[[:Category:snakebite|''snakebite'']] [[:Category:death|''death'']] [[:Category:death by snakebite|''death by snakebite'']]
 
+
[[:Category:प्रमद्वरा|''प्रमद्वरा'']] [[:Category:प्रमद्वराकी विवाहपुर्व मृत्यु|''प्रमद्वराकी विवाहपुर्व मृत्यु'']]
ततः कतिपयाहस्य विवाहे समुपस्थिते।
+
[[:Category:सांप काटनेसे मृत्यु|''सांप काटनेसे मृत्यु'']]
 
 
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ 1-8-16
 
 
 
नापश्यत्सम्प्रसुप्तं वै भुजङ्गं तिर्यगायतम्।
 
 
 
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-17
 
 
 
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा।
 
 
 
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-18
 
 
 
सा दष्टा तेन सर्पेण पपात सहसा भुवि।
 
 
 
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-19
 
 
 
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।
 
 
 
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाभवत्॥ 1-8-20
 
 
 
प्रसुप्ते वाभवच्चापि भुवि सर्वविषार्दिता।
 
 
 
भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-21
 
 
 
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।
 
 
 
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-22
 
 
 
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः।
 
 
 
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-23
 
 
 
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।
 
 
 
भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-24
 
 
 
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।
 
 
 
तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम्।
 
 
 
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ॥ 1-8-25
 
 
 
(ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।)
 
 
 
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः॥ 8 ॥
 

Latest revision as of 15:49, 16 August 2019



सौतिरुवाच
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1
प्रमतिः तु रुरुं नाम घृताच्यां समजीजनत्।
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ 1-8-2
(शौनकस्तु महाभाग शुनकस्य सुतो भवान्।
शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥)
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-3
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-4
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।
गन्धर्वराजो विप्रर्षे विश्वावसुः इति स्मृतः॥ 1-8-5
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-6
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-7
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-8
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-9
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-10
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-11
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।
ततः प्रमद्वरा इत्यस्या नाम चक्रे महानृषिः॥ 1-8-12
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।
बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-13
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-14
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-15
ततः कतिपयाहस्य विवाहे समुपस्थिते।
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ 1-8-16
नापश्यत्सम्प्रसुप्तं वै भुजङ्गं तिर्यगायतम्।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-17
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-18
सा दष्टा तेन सर्पेण पपात सहसा भुवि।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-19
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाभवत्॥ 1-8-20
प्रसुप्ते वाभवच्चापि भुवि सर्वविषार्दिता।
भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-21
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-22
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-23
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।
भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-24
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।
तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम्।
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ॥ 1-8-25
(ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।)
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः॥ 8 ॥
Birth Birth of Pramdvara Pramdvara
snakebite death death by snakebite
प्रमद्वरा प्रमद्वराकी विवाहपुर्व मृत्यु
सांप काटनेसे मृत्यु