Adiparva Adhyaya 5 (आदिपर्वणि अध्यायः ५)

From Dharmawiki
Revision as of 23:09, 1 August 2019 by Pṛthvī (talk | contribs) (Created page with "शौनक उवाच पुराणमखिलं तात पिता तेऽधीतवान्पुरा। कच्चित्त्वमपि तत...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

शौनक उवाच

पुराणमखिलं तात पिता तेऽधीतवान्पुरा।

कच्चित्त्वमपि तत्सर्वमभीषे लौमहर्षणे॥ 1-5-1

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्।

कथ्यन्ते ये पुरास्माभिः श्रुतपूर्वाः पितुस्तव॥ 1-5-2

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्।

कथयस्व कथामेतां कल्याः स्म श्रवणे तव॥ 1-5-3

सौतिरुवाच

यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः।

वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं यथा॥ 1-5-4

यदधीतं च पित्रा मे सम्यक्चैव ततो मया।

तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः॥ 1-5-5

पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन।

इमं वंशमहं पूर्वं भार्गवं ते महामुने॥ 1-5-6

निगदामि यथा युक्तं पुराणाश्रयसंयुतम्।

भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयम्भुवा॥ 1-5-7

वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्।

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥ 1-5-8

च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः।

प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत॥ 1-5-9

रुरोरपि सुतो जज्ञे शुनको वेदपारगः।1-5-10

प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः॥ 1-5-10

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः।

धार्मिकः सत्यवादी च नियतो नियताशनः॥ 1-5-11

शौनक उवाच

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः।

च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः॥ 1-5-12

सौतिरुवाच

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता।

तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः॥ 1-5-13

तस्मिन्गर्भेऽथ सम्भूते पुलोमायां भृगूद्वहः।

समये समशीलिन्यां धर्मपत्न्यां यशस्विनः॥ 1-5-14

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे।

आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह॥ 1-5-15

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्।

हृच्छयेन समाविष्टो विचेताः समपद्यत॥ 1-5-16

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना।

न्यमन्त्रयत वन्येन फलमूलादिना तदा॥ 1-5-17

तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्।

दृष्ट्वा हृष्टमभूद्राजन्जिहीर्षुस्तामनिन्दिताम्॥ 1-5-18

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्।

सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥ 1-5-19

तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा।

तस्य तत्किल्बिषं नित्यं हृद्यवर्तति भार्गव॥ 1-5-20

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा।

अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्॥ 1-5-21

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा।

शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै॥ 1-5-22

मुखं त्वमसि देवानां वद पावक पृच्छते।

मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी॥ 1-5-23

पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारिणे।

सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥ 1-5-24

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्।

स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति॥ 1-5-25

मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्।

सौतिरुवाच

एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्॥ 1-5-26

शङ्कमानं भृगोर्भार्यां पुनः पुनरपृच्छत।

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा॥ 1-5-27

साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।

मत्पूर्वापहृता भार्या भृगुणानृतकारिणा॥ 1-5-28

सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्॥ 1-5-29

जातवेदः पश्यतस्ते वद सत्यां गिरं मम।

सौतिरुवाच

तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्॥ 1-5-30

भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।

अग्निरुवाच

त्वया वृता पुलोमेयं पूर्वं दानवनन्दन॥ 1-5-31

किन्त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी॥ 1-5-32

प्रदत्ता न तु वै [ददाति न पिता] तुभ्यं वरलोभान्महायशाः।

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्॥ 1-5-33

भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे।

नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ 1-5-34

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि पुलोमाग्निसंवादे पञ्चमोऽध्यायः॥ 5 ॥