Adiparva Adhyaya 55 (आदिपर्वणि अध्यायः ५५)

From Dharmawiki
Revision as of 17:29, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

आस्तीक उवाच

सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-1

शक्रस्य यज्ञः शतसंख्य उक्तस्तथा परं[पूरो]स्तुल्यसंख्यं शतं वै।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-2

यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-3

गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-4

नृगस्य यज्ञः तुअजमीढस्य चासीद्यथा यज्ञो दाशरथेश्च राज्ञः।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-5

यज्ञः श्रुतो दिवि देवस्य सूनोर्युधिष्ठिरस्याजमीढस्य राज्ञः।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-6

दिलीपराज्ञो नहुषस्य राज्ञो नलस्य राज्ञश्शतबिन्दोश्च राज्ञः।

तथा यज्ञोऽयं तव भारताग्रय पारीक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र।

तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-7

इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा।

नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित्॥ 1-55-8

ऋत्विक्समो नास्ति हि भूतलेऽस्मिन्[लोकेषु चैव] द्वैपायनेनेति विनिश्चितं मे।

एतस्य शिष्याः हि क्षितिं सञ्चरन्ति [क्षितिमाचरन्ति] सर्वर्त्विजः कर्मसु स्वेषु दी[द]क्षाः॥ 1-55-9

विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा।

प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः॥ 1-55-10

नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम्।

दिष्ट्या[धृत्या] च ते प्रीतमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा॥ 1-55-11

शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्।

मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति य[ज]ज्ञे॥ 1-55-12

खट्वाङ्गनाभागदिलीपकल्प ययातिमान्धातृसमप्रभाव।

आदित्यतेजः प्रतिमानतेजा भीष्मो यथा राजसु[सि] सुव्रतस्त्वम्॥ 1-55-13

वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः।

प्रभुत्वभिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति॥ 1-55-14

यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः।

श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽपि[सि] तथा क्रतूनाम्॥ 1-55-15

दम्भोद्भवेनासि समो बलेन रामो यथा शास्त्रविदस्त्रविच्च।

और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन॥ 1-55-16

सौतिरुवाच

एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः।

तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ॥ 1-55-17

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीककृतराजस्तवे पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥