Adiparva Adhyaya 54 (आदिपर्वणि अध्यायः ५४)

From Dharmawiki
Revision as of 17:28, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा।

वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥ 1-54-1

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः।

कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम्॥ 1-54-2

आस्तीक उवाच

किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे।

तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा॥ 1-54-3

सौतिरुवाच

तत आचष्ट सा तस्मै बान्धवानां हितैषिणी।

भगिनी नागराजस्य जरत्कारुरविक्लवा॥ 1-54-4

जरत्कारुरुवाच

पन्नगानामशेषाणां माता कद्रूरिति श्रुता।

तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥ 1-54-5

उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम।

विनतार्थाय पणितं[ते] दासीभावाय पुत्रकाः॥ 1-54-6

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।

तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ॥ 1-54-7

तां च शप्तवतीं देवः साक्षाल्लोकपितामहः।

एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च॥ 1-54-8

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा।

अमृते मथिते तात देवाञ्छरणमीयिवान्॥ 1-54-9

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्।

भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्॥ 1-54-10

ते तं प्रसादयामासुः सुराः सर्वेऽब्जसम्भवम्।

राज्ञा वासुकिना सार्धं शापोऽसौ न भवेदिति॥ 1-54-11

देवा ऊचुः

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्।

अभिशापः स मातुस्तु भगवन्न भवेत्कथम्॥ 1-54-12

ब्रह्मोवाच

जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति।

तत्र जातो द्विजः शापान्मोच[क्ष]यिष्यति पन्नगान्॥ 1-54-13

एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः।

प्रादान्माममरप्रख्य तव पित्रे महात्मने॥ 1-54-14

प्रागेवानागते काले तस्मात्त्वं मय्यजायथाः।

अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि॥ 1-54-15

भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्।

न मोघं तु कृतं तत्स्याद्यदहं तव धीमते॥ 1-54-16

पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे।

सौतिरुवाच

एवमुक्तस्तथेत्युक्त्वा सो[सा]स्तीको मातरं तदा॥ 1-54-17

अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव।

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम॥ 1-54-18

तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते।

भव स्वस्थमना नाग न हि ते विद्यते भयम्॥ 1-54-19

प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति।

न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा॥ 1-54-20

तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्।

वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल॥ 1-54-21

यथा स यज्ञो नृपतेर्निवर्तिष्यति सत्तम।

स सम्भावय नागेन्द्र मयि सर्वं महामते।

न ते मयि मनो जातु मिथ्या भवितुमर्हति॥ 1-54-22

वासुकिरुवाच

आस्तीक परिघूर्णामि हृदयं मे विदीर्यते।

दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः॥ 1-54-23

आस्तीक उवाच

न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम।

प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥ 1-54-24

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्।

नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन॥ 1-54-25

सौतिरुवाच

ततः स वासुकेर्घोरमपनीय मनोज्वरम्।

आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्।

जनमेजयस्य तं यज्ञं सर्वैः समुदितैः[तं] गुणैः॥ 1-54-26

मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः।

स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्॥ 1-54-27

वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः।

स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः।

अभितुष्टाव तं यज्ञं प्रवेशार्थी परन्तपः॥ 1-54-28

स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः।

तुष्टाव राजानमनन्तकीर्तिमृत्विक्सदस्यांश्च तथैव चाग्निम्॥ 1-54-29

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीकगमने चतुष्पञ्चाशत्तमोऽध्यायः॥ 54 ॥