Adiparva Adhyaya 51 (आदिपर्वणि अध्यायः ५१)

From Dharmawiki
Revision as of 17:24, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः।

आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः॥ 1-51-1

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा।

पुरोहितमथाहूय ऋत्विजो वसुधाधिपः॥ 1-51-2

अब्रवीद्वाक्यसम्पन्नः कार्यसम्पत्करं वचः।

यो मे हिंसितवांस्तातं तक्षकः सु[स] दुरात्मवान्॥ 1-51-3

प्रतिकुर्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे।

अपि तत्कर्म विदितं भवतां येन पन्नगम्॥ 1-51-4

तक्षकं सम्प्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्।

यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना॥ 1-51-5

तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम्।

ऋत्विज ऊचुः

अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्॥ 1-51-6

सर्पसत्रमिति ख्यातं पुराणे परिपठ्यते।

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप॥ 1-51-7

इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः।

सौतिरुवाच

एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्॥ 1-51-8

हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम।

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा॥ 1-51-9

आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे।

ततस्त[स्ते] ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम॥ 1-51-10

तं देशं मापयामासुर्यज्ञायतनकारणात्।

यथावद्वेदविद्वांसः सर्वे बुद्धेः परं गताः॥ 1-51-11

ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्।

प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्॥ 1-51-12

निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्।

राजानं दीक्षयामासुः सर्पसत्राप्तये तदा॥ 1-51-13

इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति।

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा॥ 1-51-14

यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्।

स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः॥ 1-51-15

इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा।

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता॥ 1-51-16

ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः।

एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्।

क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति॥ 1-51-17

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रोपक्रमे एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥