Adiparva Adhyaya 50 (आदिपर्वणि अध्यायः ५०)

From Dharmawiki
Revision as of 17:22, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

प्रतिश्रुतिः

मन्त्रिण ऊचुः

ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम्।

मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः [पुनराययौ]॥ 1-50-1

ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः।

शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः॥ 1-50-2

ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह।

सोऽनुज्ञातो मुनि [तस्तत]स्तत्र शृङ्गी शुश्राव तं तदा॥ 1-50-3

सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा।

मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्॥ 1-50-4

वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्।

तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥ 1-50-5

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्।

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥ 1-50-6

शुभाचारं शुभकथं सुस्थितं तमलोलुपम्।

अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्॥ 1-50-7

शरण्यं सर्वभूतानां पित्रा विनिकृतं तव।

शशापाथ महातेजाः पितरं ते रुषान्वितः॥ 1-50-8

ऋषेः पुत्रो महाते[जा]जाः बालोऽपि स्थविरद्युतिः।

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच च[ह]॥ 1-50-9

पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव।

अनागसि गुरौ यो मे मृतं सर्पमवासृजत्॥ 1-50-10

तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति।

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः॥ 1-50-11

सप्तरात्रादितः पापं पश्य मे तपसो बलम्।

इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्॥ 1-50-12

दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्।

स चापि मुनिशार्दूलः प्रेषयामास ते पितुः॥ 1-50-13

शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्।

आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः॥ 1-50-14

शप्तोऽसि मम पुत्रेण यत्तो भव महीपते।

तक्षकस्त्वां महाराज तेजसासौ दहिष्यति॥ 1-50-15

श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय।

यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्॥ 1-50-16

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते।

राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत॥ 1-50-17

तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा।

तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्।

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 1-50-18

काश्यप उवाच

यत्र राजा कुरुश्रेष्ठ परिक्षिन्नाम वै द्विज।

तक्षकेण भुजङ्गेन धक्ष्यते किल सोऽद्य वै॥ 1-50-19

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।

मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥ 1-50-20

तक्षक उवाच

किमर्थं तं मया दष्टं संजीवयितुमिच्छसि।

ब्रूहि काममहं तत्ते दद्द्मि स्वं वेश्म गम्यताम्।

अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥ 1-50-21

न शक्तस्त्वं मया दृष्टं तं संजीवयितुं नृपम्।

इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥ 1-50-22

स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः।

काश्यपश्च ततो राजन्नजीवयत तं नगम्॥ 1-50-23

ततस्तं लोभयामास कामं ब्रूहीति तक्षकः।

स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥ 1-50-24

धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः।

तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥ 1-50-25

यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्।

गृहाण मत्त एव त्वं संनिवर्तस्व चानघ॥ 1-50-26

स एवमुक्तो नागेन काश्यपो द्विपदां वरः।

लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥ 1-50-27

तस्मिन्प्रतिगते विप्रे छ्दमनोपेत्य तक्षकः।

तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥ 1-50-28

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना।

ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥ 1-50-29

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम।

अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥ 1-50-30

श्रुत्वा चै[नं न]तन्नरश्रेष्ठ पार्थिवस्य पराभवम्।

अस्य चर्षेरु[त]दङ्कस्य विधत्स्व यदनन्तरम्॥ 1-50-31

सौतिरुवाच

एतस्मिन्नेव काले तु स राजा जनमेजयः।

उवाच मन्त्रिणः सर्वानिदं वाक्यमरिन्दमः॥ 1-50-32

जनमेजय उवाच

अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ।

आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा।

यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै॥ 1-50-33

नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्।

चिन्तयामास पापात्मा मनसा पन्नगाधमः॥ 1-50-34

दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति।

तक्षकः संहतविषो लोके यास्यति हास्यताम्॥ 1-50-35

विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै।

भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्॥ 1-50-36

एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने।

संवादं पन्नगेन्द्रस्य काश्यपस्य वचस्तथा [च कस्तदा]॥ 1-50-37

श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।

श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्॥ 1-50-38

मन्त्रिण ऊचुः

शृणु राजन्यथास्माकं येन तत्कथितं पुरा।

समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥ 1-50-39

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव।

विचिन्वन्पूर्वमारूढः शुष्कशाखां वनस्पतौ॥ 1-50-40

न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ।

सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप॥ 1-50-41

द्विजप्रभावाद्राजेन्द्र व्यजीवत्सवनस्पतिः।

तेनागम्य नरश्रेष्ठ पुंसास्मासु निवेदितम्॥ 1-50-42

यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।

एतत्ते कथितं राजन्यथा दृष्टं श्रुतं च यत्।

श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥ 1-50-43

सौतिरुवाच

मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः।

पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे॥ 1-50-44

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः।

मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥ 1-50-45

उवाच च महीपालो दुःखशोकसमन्वितः।

दुर्धरं वाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥ 1-50-46

मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः।

अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्॥ 1-50-47

जनमेजय उवाच

श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।

निश्चितेयं मम मतिर्या च तां मे निबोधत॥ 1-50-48

अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने।

प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता।

शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥ 1-50-49

इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्।

यद्या[दा]ऽऽगच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥ 1-50-50

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।

काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥ 1-50-51

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्।

सञ्जीजीवयिषुं प्राप्तं राजानमपराजितम्॥ 1-50-52

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः।

द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति॥ 1-50-53

उद[त्त]ङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्।

भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥ 1-50-54

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि पारिक्षिन्मन्त्रिसंवादे पञ्चाशत्तमोऽध्यायः॥ 50 ॥