Difference between revisions of "Adiparva Adhyaya 47 (आदिपर्वणि अध्यायः ४७)"

From Dharmawiki
Jump to navigation Jump to search
(NEW pg)
 
(No difference)

Latest revision as of 17:18, 16 October 2019

सौतिरुवाच

वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा।

सनाम्नी तव कन्येयं स्वसा मे तपसान्विता॥ 1-47-1

भरिष्यामि च ते भा[र्या]र्यां प्रतीच्छेमां द्विजोत्तम।

रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन॥ 1-47-2

त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम।

ऋषिरुवाच

न भरिष्येऽहमेतां वा[वै] एष मे समयः कृतः॥ 1-47-3

अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्।

सौतिरुवाच

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति॥ 1-47-4

जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह।

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः॥ 1-47-5

जग्राह पाणिं धर्मात्मा विधिम[न्त्रपुर]न्त्रैः पुरस्कृतम्।

ततो वासगृहं रम्यं पन्नगेन्द्रस्य सम्मतम्॥ 1-47-6

जगाम भार्यामादाय स्तूयमानो महर्षिभिः।

शयनं तत्र संक्लृप्तं स्व[स्प]र्ध्यास्तरणसंवृतम्॥ 1-47-7

तत्र भार्यासहायो वै जरत्कारुरुवास ह।

स तत्र समयं चक्रे भार्यया सह सत्तमः॥ 1-47-8

विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन।

त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे॥ 1-47-9

एतद्गृहाण वचनं मया यत्समुदीरितम्।

ततः परमसंविग्ना स्वसा नागपतेस्तदा॥ 1-47-10

अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति।

तथैव सा च भर्तारं दुःखशीलमुपाचरत्॥ 1-47-11

उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी।

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा॥ 1-47-12

भर्तारं वै यथान्यायमुपतस्थे महामुनिम्।

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः॥ 1-47-13

अतीवतेजसा युक्तो वैश्वानरसमद्युतिः।

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः॥ 1-47-14

ततः कतिपयाह[स्य]स्सु जरत्कारुर्महायशाः।

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्॥ 1-47-15

तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्।

अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा॥ 1-47-16

वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी।

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा॥ 1-47-17

दुःखशीलो हि धर्मात्मा कथं नाम्यापराध्नुयाम्।

कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः॥ 1-47-18

धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्।

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति॥ 1-47-19

धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्।

इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा॥ 1-47-20

तमृषिं दीप्ततपसं शयानमनलोपमम्।

उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी॥ 1-47-21

उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति।

सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्र[तः]त॥ 1-47-22

प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः।

संध्या प्रवर्तते चेयं पश्चि[मायां]मस्यां दिशि प्रभो॥ 1-47-23

एवमुक्तः स भगवान्जरत्कारुर्महातपाः।

भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्॥ 1-47-24

अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे।

समीपे ते न वत्स्यामि गमिष्यामि यथागतम्॥ 1-47-25

शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः।

अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते॥ 1-47-26

न वा[चा]प्यवमतस्येह वासो रोचेत कस्यचित्।

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा॥ 1-47-27

एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्।

अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने॥ 1-47-28

नावमानात्कृतवती तवाहं विप्र बोधनम्।

धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्॥ 1-47-29

उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः।

ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम्॥ 1-47-30

न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे।

समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः॥ 1-47-31

सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे।

इतो मयि गते भीरु गतः स भगवानिति॥ 1-47-32

त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि।

इत्युक्ता सानवद्याङ्गी प्रत्युवाच मुनिं तदा॥ 1-47-33

जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा।

बाष्पगद्गदया वाचा मुखेन परिशुष्यता॥ 1-47-34

कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः।

धैर्यमालम्ब्य वामोरुर्हृदयेन प्रवेपता॥ 1-47-35

न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्।

धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्॥ 1-47-36

प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम।

अपत्यार्थं तुमे भ्रात्रा ज्ञातीनां हितकाम्यया।

तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः॥ 1-47-37

मातृशापाभिभूतानां ज्ञातीनां मम सत्तम।

अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते॥ 1-47-38

त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्।

सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज॥ 1-47-39

ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये।

इममव्यक्तरूपं मे गर्भमाधाय सत्तम॥ 1-47-40

कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्।

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्॥ 1-47-41

यद्युक्तमनुरूपं च जरत्कारुं तपोधनः।

अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः॥ 1-47-42

ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः।

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः।

उग्राय तपसे भूयो जगाम कृतनिश्चयः॥ 1-47-43

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुनिर्गमे सप्तचत्वारिंशोऽध्यायः॥ 47 ॥