Adiparva Adhyaya 46 (आदिपर्वणि अध्यायः ४६)

From Dharmawiki
Revision as of 17:16, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः।

उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा॥ 1-46-1

जरत्कारुरुवाच

मम पूर्व भवन्तो वै पितरः सपितामहाः।

तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया॥ 1-46-2

अहमेव जरत्कारुः किल्बिषी भवतां सुतः।

ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥ 1-46-3

पितर ऊचुः

पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया।

किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः॥ 1-46-4

जरत्कारुरुवाच

ममायं पितरो नित्यं हृ[य]द्यर्थः परिवर्तते।

ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै॥ 1-46-5

न दारान्वै करिष्येऽहमिति मे भावितं मनः।

एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः॥ 1-46-6

मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः।

करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्॥ 1-46-7

सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन।

भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता॥ 1-46-8

प्रतिग्रहीता तामस्मि न भरेयं च यामहम्।

एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि॥ 1-46-9

अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः।

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।

शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम॥ 1-46-10

सौतिरुवाच

एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः।

न च स्म लभते भार्यां वृद्धोऽयमिति शौनक॥ 1-46-11

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा॥ 1-46-11

तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः।

स त्वर[ण्य]ण्यंगतः प्राज्ञः पितॄणां हितकाम्यया॥ 1-46-12

उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः।

यानि भूतानि सन्तीह स्थावराणि चराणि च॥ 1-46-13

अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः।

उग्रे तपसि वर्त[न्ते]न्तं पितरश्चोदयन्ति माम्॥ 1-46-14

निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया।

निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः॥ 1-46-15

दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः।

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः॥ 1-46-16

ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्।

मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्॥ 1-46-17

भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत।

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः॥ 1-46-18

तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्।

तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलंकृताम्॥ 1-46-19

प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः।

तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने॥ 1-46-20

नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत।

असनामेति वै मत्वा भरणे चाविचारिते॥ 1-46-21

मोक्षभावे स्थितश्चापि द्वन्द्व[मन्दी]भूतः परिग्रहे।

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन।

वासुकिं भरणं वास्या न कुर्यामित्युवाच ह॥ 1-46-22

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिजरत्कारुसमागमे षट्चत्वारिंशोऽध्यायः॥ 46 ॥