Adiparva Adhyaya 44 (आदिपर्वणि अध्यायः ४४)

From Dharmawiki
Revision as of 17:14, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

ते तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्।

विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः॥ 1-44-1

तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः।

अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्॥ 1-44-2

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्।

तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः॥ 1-44-3

ततस्तु ते तद्गृहमग्निनाऽऽवृतं प्रदीप्यमानं विषजेन भोगिनः।

भयात्परित्यज्य दिशः प्रपेदिरे पपात राजाशनिताडितो यथा॥ 1-44-4

ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः।

शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः॥ 1-44-5

नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः।

नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः॥ 1-44-6

स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा।

शशास राज्यं कुरुपुङ्गवाग्रजो यथास्य वीरः प्रपितामहस्तथा॥ 1-44-7

ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः।

सुवर्णवर्माणम् उपेत्य काशिपं वपुष्टमार्थं वरयाम्प्रचक्रमुः॥ 1-44-8

ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः।

स चापि तां प्राप्य मुदायुतोऽभवन्न चान्यनारीषु मनो दधे क्वचित्॥ 1-44-9

सरःसु फुल्लेषु वनेषु चैव हि प्रसन्नचेता विजहार वीर्यवान्।

तथा स राजन्यवरो विजह्रिवान्यथोर्वशीं प्राप्य पुरा पुरूरवाः॥ 1-44-10

वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम्।

भावेन रामा रमयाम्बभूव [सा] तं विहारकालेष्ववरोधसुन्दरी॥ 1-44-11

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जनमेजयराज्याभिषेके चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥