Adiparva Adhyaya 41 (आदिपर्वणि अध्यायः ४१)

From Dharmawiki
Revision as of 17:10, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः।

मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना॥ 1-41-1

स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन्।

अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः॥ 1-41-2

कृश उवाच

राज्ञा परिक्षिता तात मृगयां परिधावता।

अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः॥ 1-41-3

शृङ्ग्युवाच

किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः।

ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्॥ 1-41-4

कृश उवाच

स राजा मृगयां यातः प[रि]रीक्षिदभिमन्युजः।

ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्॥ 1-41-5

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने।

पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्॥ 1-41-6

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः।

पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव॥ 1-41-7

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत।

तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समा[स]सृजत्॥ 1-41-8

शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः।

सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्॥ 1-41-9

सौतिरुवाच

श्रुत्वैवमृषिपुत्रस्तु शवं कन्धे प्रतिष्ठितम्।

कोपसंरक्तनयनः प्रज्वलन्निव मन्युना॥ 1-41-10

आविष्टः स हि कोपेन शशाप नृपतिं तदा।

वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः॥ 1-41-11

शृङ्ग्युवाच

योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह।

स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्बिषी॥ 1-41-12

तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः।

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः॥ 1-41-13

सप्तरात्रादितो नेता यमस्य सदनं प्रति।

द्विजानामवमन्तारं कुरूणामयशस्करम्॥ 1-41-14

सौतिरुवाच

इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात्।

आसीनं गोव्रजे तस्मिन्वहन्तं शवपन्नगम्॥ 1-41-15

स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै।

शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः॥ 1-41-16

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्।

श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना॥ 1-41-17

राज्ञा प[रि]रीक्षिता कोपादशपं तमहं नृपम्।

यथार्हति स एवोग्रं शापं कुरुकुलाधमः॥ 1-41-18

सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः।

वैवस्वतस्य सदनं नेता परमदारुणम्।

तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्॥ 1-41-19

शमीक उवाच

न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्।

वयं तस्य नरेन्द्रस्य विषये निवसामहे॥ 1-41-20

न्यायतो रक्षितास्तेन तस्य शापं न रोचये।

सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा।

क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः॥ 1-41-21

यदि राजा न संरक्षेत्पीडा नः परमा भवेत्।

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्॥ 1-41-22

रक्ष्यमा[णा व]णं च यं तात राजभिर्धर्मदृष्टिभिः।

चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः॥ 1-41-23

सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि।

प[रि]रीक्षित्तु विशेषेण यथास्य प्रपितामहः॥ 1-41-24

रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो।

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना॥ 1-41-25

अजानता कृतं मन्ये व्रतमेतदिदं मम।

अराजके जनपदे दोषा जायन्ति वै सदा॥ 1-41-26

उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै।

दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा॥ 1-41-27

नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्।

राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः॥ 1-41-28

राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः।

देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः॥ 1-41-29

ओषधिभ्यो मनुष्याणां धार[यन्]येत्सततं हितम्।

मनुष्याणां च यो धाता राजा राज्यकरः पुनः॥ 1-41-30

दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्।

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना॥ 1-41-31

अजानता कृतं मन्ये व्रतमेतदिदं मम।

कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्।

न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा॥ 1-41-32

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिच्छापे एकचत्वारिंशोऽध्यायः॥ 41 ॥