Adiparva Adhyaya 39 (आदिपर्वणि अध्यायः ३९)

From Dharmawiki
Revision as of 17:06, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

एला[प]पुत्रवचः श्रुत्वा ते नागा द्विजसत्तम।

सर्वे प्रहृष्टमनसः साधु साध्वित्यथाब्रुवन्॥ 1-39-1

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत।

जरत्कारुं स्वसारं वै परं हर्षमवाप च॥ 1-39-2

ततो नातिमहान्कालः समतीत इवाभवत्।

अथ देवासुराः सर्वे ममन्थुर्वरुणालयम्॥ 1-39-3

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः।

समाप्यैव च तत्कर्म पितामहमुपागमन्॥ 1-39-4

देवा वासुकिना सार्धं पितामहमथाब्रुवन्।

भगवञ्छापभीतोऽयं वासुकिस्तप्यते भृशम्॥ 1-39-5

अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि।

जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः॥ 1-39-6

हितो ह्ययं सदास्माकं प्रियकारी च नागराट्।

प्रसादं कुरु देवेश शमयास्य मनोज्वरम्॥ 1-39-7

ब्रह्मोवाच

मयैव तद्वितीर्णं वै वचनं मनसामराः।

एला[प]पुत्रेण नागेन यदस्याभिहितं पुरा॥ 1-39-8

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्।

विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः॥ 1-39-9

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः।

तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु॥ 1-39-10

एला[प]पुत्रेण यत्प्रोक्तं वचनं भुजगेन ह।

पन्नगानां हितं देवास्तत्तथा न तदन्यथा॥ 1-39-11

सौतिरुवाच

एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा।

संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः॥ 1-39-12

स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।

सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्॥ 1-39-13

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः।

शीघ्रमेत्य तदाख्येयं तन्नः श्रेयो भविष्यति॥ 1-39-14

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कार्वन्वेषणे एकोनचत्वारिंशोऽध्यायः॥ 39 ॥