Adiparva Adhyaya 37 (आदिपर्वणि अध्यायः ३७)

From Dharmawiki
Revision as of 17:03, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः।

वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्॥ 1-37-1

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः।

ऐरावतप्रभृतिभिः सर्वधर्मपरायणैः॥ 1-37-2

वासुकिरुवाच

अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः।

तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे॥ 1-37-3

सर्वेषामेव शापानां प्रतिघातो हि विद्यते।

न तु मात्राभिशप्तानां मोक्षः क्वचन विद्यते॥ 1-37-4

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः।

शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः॥ 1-37-5

नूनं सर्वविनाशोऽयमस्माकं समुपागतः।

न ह्येतां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्॥ 1-37-6

तस्मात्सम्मन्त्रयामोऽद्य भुजङ्गानामनामयम्।

यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्॥ 1-37-7

सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः।

अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे॥ 1-37-8

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्।

यथा स यज्ञो न भवेद्यथा वापि पराभवः॥ 1-37-9

जनमेजयस्य सर्पाणां विनाशकरणाय वै।

सौतिरुवाच

तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः॥ 1-37-10

समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः।

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः॥ 1-37-11

जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति।

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः॥ 1-37-12

मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसम्मताः।

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्॥ 1-37-13

तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति।

स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः॥ 1-37-14

यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्।

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्॥ 1-37-15

हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः।

अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति॥ 1-37-16

सर्पसत्रविधानज्ञो राजकार्यहिते रतः।

तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति॥ 1-37-17

तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति।

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः॥ 1-37-18

तांश्च सर्वान्दाशिष्यामः कृतमेवं भविष्यति।

अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः॥ 1-37-19

अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्।

सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा॥ 1-37-20

अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्।

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्॥ 1-37-21

वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः।

स्रुग्भाण्डं निशि गत्वा च ह्य[अ]परेभुजगोत्तमाः॥ 1-37-22

प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति।

यज्ञे वा भुजगास्तस्मिञ्छतशोऽथ सहस्रशः॥ 1-37-23

जनान्दशन्तु वै सर्वानेवं [सर्वे नैवं] त्रासो भविष्यति।

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमः॥ 1-37-24

स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना।

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे॥ 1-37-25

यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति।

वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम्॥ 1-37-26

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्।

गृहमानीय बध्नीमः क्रतुरेव भवेन्न सः॥ 1-37-27

अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः।

दशामस्तं प्रगृह्याशु कृतमेवं भविष्यति॥ 1-37-28

छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति।

एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः॥ 1-37-29

अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम्।

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्॥ 1-37-30

वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्।

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः॥ 1-37-31

सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते।

किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्॥ 1-37-32

श्रेयःप्रसाधनं मन्ये कश्यपस्य महात्मनः।

ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः॥ 1-37-33

न च जानाति मे बुद्धिः किञ्चित्कर्तुं वचो हि वः।

मया हीदं विधातव्यं भवतां यद्धितं भवेत्।

अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ॥ 1-37-34

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुक्यादिमन्त्रणे सप्तत्रिंशोऽध्यायः॥ 37 ॥