Adiparva Adhyaya 34 (आदिपर्वणि अध्यायः ३४)

From Dharmawiki
Revision as of 16:59, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

गरुड उवाच

सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर।

बलं तु मम जानीहि महच्चासह्यमेव च॥ 1-34-1

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।

गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ 1-34-2

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।

स ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ 1-34-3

सपर्वतवनामुर्वीं ससागरजलामिमाम्।

वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ 1-34-4

सर्वान्सम्पिण्डितान्वापि लोकान्सस्था[संस्था]णुजङ्गमान्।

वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥ 1-34-5

सौतिरुवाच

इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।

आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ 1-34-6

एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि।

संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ 1-34-7

न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।

अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ 1-34-8

गरुड उवाच

किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया।

न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्॥ 1-34-9

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।

त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर॥ 1-34-10

शक्र उवाच

वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।

यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥ 1-34-11

सौतिरुवाच

इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।

स्मृत्वा चैवोपधिकृतं मातुर्दास्यं[स्य]निमित्ततः॥ 1-34-12

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।

भवेयुर्भजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-13

तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः।

देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ 1-34-14

स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।

इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ 1-34-15

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।

आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिके[कम्]॥ 1-34-16

अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।

इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ 1-34-17

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।

भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ 1-34-18

अदासी चैव मातेयमद्यप्रभृति चास्तु मे।

यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ 1-34-19

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।

शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ 1-34-20

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।

स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ 1-34-21

यत्रेतदमृतं चापि स्थापितं कुशसंस्तरे।

तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्॥ 1-34-22

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।

ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा॥ 1-34-23

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।

एवं तदमृतं तेन हृतमाहृतमेव च।

द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ 1-34-24

ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने।

भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत्॥ 1-34-25

इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि।

असंशयं त्रिदिवमियात्स पुण्यभाक्महात्मनः पतगपतेः प्रकीर्तनात्॥ 1-34-26

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः॥ 34 ॥