Difference between revisions of "Adiparva Adhyaya 34 (आदिपर्वणि अध्यायः ३४)"

From Dharmawiki
Jump to navigation Jump to search
(new pg)
 
Line 1: Line 1:
गरुड उवाच
 
  
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर।
 
  
बलं तु मम जानीहि महच्चासह्यमेव च॥ 1-34-1
 
  
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
+
गरुड उवाच
 
+
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर।
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ 1-34-2
+
बलं तु मम जानीहि महच्चासह्यमेव च॥ 1-34-1
 
+
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।
+
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ 1-34-2
 
+
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।
स ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ 1-34-3
+
स ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ 1-34-3
 
+
सपर्वतवनामुर्वीं ससागरजलामिमाम्।
सपर्वतवनामुर्वीं ससागरजलामिमाम्।
+
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ 1-34-4
 
+
सर्वान्सम्पिण्डितान्वापि लोकान्सस्था[संस्था]णुजङ्गमान्।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ 1-34-4
+
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥ 1-34-5
 
+
सौतिरुवाच
सर्वान्सम्पिण्डितान्वापि लोकान्सस्था[संस्था]णुजङ्गमान्।
+
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।
 
+
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ 1-34-6
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥ 1-34-5
+
एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि।
 
+
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ 1-34-7
सौतिरुवाच
+
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।
 
+
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ 1-34-8
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।
+
गरुड उवाच
 
+
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ 1-34-6
+
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्॥ 1-34-9
 
+
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।
एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि।
+
त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर॥ 1-34-10
 
+
शक्र उवाच
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ 1-34-7
+
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।
 
+
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥ 1-34-11
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।
+
सौतिरुवाच
 
+
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ 1-34-8
+
स्मृत्वा चैवोपधिकृतं मातुर्दास्यं[स्य]निमित्ततः॥ 1-34-12
 
+
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।
गरुड उवाच
+
भवेयुर्भजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-13
 
+
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः।
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया।
+
देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ 1-34-14
 
+
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्॥ 1-34-9
+
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ 1-34-15
 
+
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।
+
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिके[कम्]॥ 1-34-16
 
+
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।
त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर॥ 1-34-10
+
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ 1-34-17
 
+
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।
शक्र उवाच
+
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ 1-34-18
 
+
अदासी चैव मातेयमद्यप्रभृति चास्तु मे।
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।
+
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ 1-34-19
 
+
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥ 1-34-11
+
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ 1-34-20
 
+
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।
सौतिरुवाच
+
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ 1-34-21
 
+
यत्रेतदमृतं चापि स्थापितं कुशसंस्तरे।
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।
+
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्॥ 1-34-22
 
+
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।
स्मृत्वा चैवोपधिकृतं मातुर्दास्यं[स्य]निमित्ततः॥ 1-34-12
+
ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा॥ 1-34-23
 
+
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।
+
एवं तदमृतं तेन हृतमाहृतमेव च।
 
+
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ 1-34-24
भवेयुर्भजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-13
+
ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने।
 
+
भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत्॥ 1-34-25
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः।
+
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि।
 
+
असंशयं त्रिदिवमियात्स पुण्यभाक्महात्मनः पतगपतेः प्रकीर्तनात्॥ 1-34-26
देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ 1-34-14
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः॥ 34 ॥
 
+
[[:Category:Indra|''Indra'']] [[:Category:Garuda|''Garuda'']] [[:Category:इन्द्र|''इन्द्र'']] [[:Category:गरुड|''गरुड'']]
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।
+
[[:Category:इन्द्र गरुडकी मित्रता|''इन्द्र गरुडकी मित्रता'']] [[:Category:गरुडको इन्द्रसे वर|''गरुडको इन्द्रसे वर'']]
 
+
[[:Category:Amrut|''Amrut'']]
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ 1-34-15
 
 
 
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।
 
 
 
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिके[कम्]॥ 1-34-16
 
 
 
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।
 
 
 
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ 1-34-17
 
 
 
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।
 
 
 
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ 1-34-18
 
 
 
अदासी चैव मातेयमद्यप्रभृति चास्तु मे।
 
 
 
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ 1-34-19
 
 
 
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।
 
 
 
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ 1-34-20
 
 
 
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।
 
 
 
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ 1-34-21
 
 
 
यत्रेतदमृतं चापि स्थापितं कुशसंस्तरे।
 
 
 
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्॥ 1-34-22
 
 
 
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।
 
 
 
ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा॥ 1-34-23
 
 
 
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।
 
 
 
एवं तदमृतं तेन हृतमाहृतमेव च।
 
 
 
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ 1-34-24
 
 
 
ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने।
 
 
 
भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत्॥ 1-34-25
 
 
 
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि।
 
 
 
असंशयं त्रिदिवमियात्स पुण्यभाक्महात्मनः पतगपतेः प्रकीर्तनात्॥ 1-34-26
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः॥ 34 ॥
 

Revision as of 09:45, 17 October 2019


गरुड उवाच
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर।
बलं तु मम जानीहि महच्चासह्यमेव च॥ 1-34-1
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ 1-34-2
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।
स ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ 1-34-3
सपर्वतवनामुर्वीं ससागरजलामिमाम्।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ 1-34-4
सर्वान्सम्पिण्डितान्वापि लोकान्सस्था[संस्था]णुजङ्गमान्।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥ 1-34-5
सौतिरुवाच
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ 1-34-6
एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ 1-34-7
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ 1-34-8
गरुड उवाच
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया।
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्॥ 1-34-9
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।
त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर॥ 1-34-10
शक्र उवाच
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥ 1-34-11
सौतिरुवाच
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।
स्मृत्वा चैवोपधिकृतं मातुर्दास्यं[स्य]निमित्ततः॥ 1-34-12
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।
भवेयुर्भजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-13
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः।
देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ 1-34-14
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ 1-34-15
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिके[कम्]॥ 1-34-16
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ 1-34-17
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ 1-34-18
अदासी चैव मातेयमद्यप्रभृति चास्तु मे।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ 1-34-19
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ 1-34-20
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ 1-34-21
यत्रेतदमृतं चापि स्थापितं कुशसंस्तरे।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्॥ 1-34-22
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।
ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा॥ 1-34-23
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।
एवं तदमृतं तेन हृतमाहृतमेव च।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ 1-34-24
ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने।
भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत्॥ 1-34-25
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि।
असंशयं त्रिदिवमियात्स पुण्यभाक्महात्मनः पतगपतेः प्रकीर्तनात्॥ 1-34-26
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः॥ 34 ॥
Indra Garuda इन्द्र गरुड
इन्द्र गरुडकी मित्रता गरुडको इन्द्रसे वर
Amrut