Adiparva Adhyaya 33 (आदिपर्वणि अध्यायः ३३)

From Dharmawiki
Revision as of 16:56, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः।

प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ 1-33-1

सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके।

परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ 1-33-2

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्।

घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ 1-33-3

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः।

अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ 1-33-4

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती।

विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥ 1-33-5

चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ।

रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ॥ 1-33-6

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ।

तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥ 1-33-7

तयोश्चक्षूंषि रजसा सुपर्णः सहसावृणोत्।

ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ 1-33-8

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः।

आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ 1-33-9

समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली।

उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥ 1-33-10

अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः।

आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ 1-33-11

विष्णुना च तदाकाशे वैनतेयः समेयिवान्।

तस्य नाराणस्तुष्टस्तेनालौल्येन कर्मणा॥ 1-33-12

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्।

स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ 1-33-13

उवाच चैनं भूयोऽपि नारायणमिदं वचः।

अजरश्चामरश्च स्याममृतेन विनाप्यहम्॥ 1-33-14

एवमस्त्विति तं विष्णुरुवाच विनतासुतम्।

प्रतिगृह्य वरौ तो च गरुडो विष्णुमब्रवीत्॥ 1-33-15

भवतेऽपि वरं दद्यां वृणोतु भगवानपि।

तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्॥ 1-33-16

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्।

एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ 1-33-17

वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः।

तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ 1-33-18

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्।

तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ 1-33-19

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः।

ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्॥ 1-33-20

वज्रस्य च करिष्यामि तवैव च शतक्रतो।

एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ 1-33-21

न च वज्रनिपातेन रुजा मेऽस्तीह काचन।

एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्॥ 1-33-22

तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्।

हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥ 1-33-23

सुरूपं पत्रमालक्ष्य सुपर्णः अयं भवत्विति।

तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः।

खगो महदिदं भूतमिति मत्वाभ्यभाषत॥ 1-33-24

शक्र उवाच

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्।

सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ 1-33-25

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः॥ 33 ॥