Difference between revisions of "Adiparva Adhyaya 33 (आदिपर्वणि अध्यायः ३३)"

From Dharmawiki
Jump to navigation Jump to search
(new pg)
 
 
Line 1: Line 1:
सौतिरुवाच
 
  
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः।
 
  
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ 1-33-1
 
  
सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके।
+
सौतिरुवाच
 
+
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ 1-33-2
+
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ 1-33-1
 
+
सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके।
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्।
+
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ 1-33-2
 
+
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ 1-33-3
+
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ 1-33-3
 
+
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः।
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः।
+
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ 1-33-4
 
+
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ 1-33-4
+
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥ 1-33-5
 
+
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ।
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती।
+
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ॥ 1-33-6
 
+
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥ 1-33-5
+
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥ 1-33-7
 
+
तयोश्चक्षूंषि रजसा सुपर्णः सहसावृणोत्।
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ।
+
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ 1-33-8
 
+
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः।
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ॥ 1-33-6
+
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ 1-33-9
 
+
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली।
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ।
+
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥ 1-33-10
 
+
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥ 1-33-7
+
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ 1-33-11
 
+
विष्णुना च तदाकाशे वैनतेयः समेयिवान्।
तयोश्चक्षूंषि रजसा सुपर्णः सहसावृणोत्।
+
तस्य नाराणस्तुष्टस्तेनालौल्येन कर्मणा॥ 1-33-12
 
+
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ 1-33-8
+
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ 1-33-13
 
+
उवाच चैनं भूयोऽपि नारायणमिदं वचः।
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः।
+
अजरश्चामरश्च स्याममृतेन विनाप्यहम्॥ 1-33-14
 
+
एवमस्त्विति तं विष्णुरुवाच विनतासुतम्।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ 1-33-9
+
प्रतिगृह्य वरौ तो च गरुडो विष्णुमब्रवीत्॥ 1-33-15
 
+
भवतेऽपि वरं दद्यां वृणोतु भगवानपि।
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली।
+
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्॥ 1-33-16
 
+
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥ 1-33-10
+
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ 1-33-17
 
+
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः।
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः।
+
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ 1-33-18
 
+
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ 1-33-11
+
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ 1-33-19
 
+
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः।
विष्णुना च तदाकाशे वैनतेयः समेयिवान्।
+
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्॥ 1-33-20
 
+
वज्रस्य च करिष्यामि तवैव च शतक्रतो।
तस्य नाराणस्तुष्टस्तेनालौल्येन कर्मणा॥ 1-33-12
+
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ 1-33-21
 
+
न च वज्रनिपातेन रुजा मेऽस्तीह काचन।
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्।
+
एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्॥ 1-33-22
 
+
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ 1-33-13
+
हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥ 1-33-23
 
+
सुरूपं पत्रमालक्ष्य सुपर्णः अयं भवत्विति।
उवाच चैनं भूयोऽपि नारायणमिदं वचः।
+
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः।
 
+
खगो महदिदं भूतमिति मत्वाभ्यभाषत॥ 1-33-24
अजरश्चामरश्च स्याममृतेन विनाप्यहम्॥ 1-33-14
+
शक्र उवाच
 
+
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्।
एवमस्त्विति तं विष्णुरुवाच विनतासुतम्।
+
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ 1-33-25
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
प्रतिगृह्य वरौ तो च गरुडो विष्णुमब्रवीत्॥ 1-33-15
+
[[:Category:Garuda|''Garuda'']] [[:Category:Nectar|''Nectar'']] [[:Category:boon|''boon'']] [[:Category:Vajra|''Vajra'']]
 
+
[[:Category:Vajra attack|''Vajra attack'']] [[:Category:Indra|''Indra'']] [[:Category:Vajra attack by Indra|''Vajra attack by Indra'']]
भवतेऽपि वरं दद्यां वृणोतु भगवानपि।
+
[[:Category:गरुड|''गरुड'']] [[:Category:अमृत|''अमृत'']] [[:Category:गरुडको विष्णुसे वर|''गरुडको विष्णुसे वर'']] [[:Category:वरदान|''वरदान'']]
 
+
[[:Category:विष्णुको गरुडसे वरदान|''विष्णुको गरुडसे वरदान'']] [[:Category:वज्र|''वज्र'']] [[:Category:वज्रप्रहार|''वज्रप्रहार'']]
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्॥ 1-33-16
+
[[:Category:इन्द्र|''इन्द्र'']] [[:Category:इन्द्रका वज्रप्रहार|''इन्द्रका वज्रप्रहार'']]
 
 
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्।
 
 
 
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ 1-33-17
 
 
 
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः।
 
 
 
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ 1-33-18
 
 
 
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्।
 
 
 
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ 1-33-19
 
 
 
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः।
 
 
 
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्॥ 1-33-20
 
 
 
वज्रस्य च करिष्यामि तवैव च शतक्रतो।
 
 
 
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ 1-33-21
 
 
 
न च वज्रनिपातेन रुजा मेऽस्तीह काचन।
 
 
 
एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्॥ 1-33-22
 
 
 
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्।
 
 
 
हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥ 1-33-23
 
 
 
सुरूपं पत्रमालक्ष्य सुपर्णः अयं भवत्विति।
 
 
 
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः।
 
 
 
खगो महदिदं भूतमिति मत्वाभ्यभाषत॥ 1-33-24
 
 
 
शक्र उवाच
 
 
 
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्।
 
 
 
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ 1-33-25
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
 

Latest revision as of 09:19, 17 October 2019


सौतिरुवाच
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ 1-33-1
सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ 1-33-2
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ 1-33-3
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ 1-33-4
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥ 1-33-5
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ।
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ॥ 1-33-6
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥ 1-33-7
तयोश्चक्षूंषि रजसा सुपर्णः सहसावृणोत्।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ 1-33-8
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ 1-33-9
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥ 1-33-10
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ 1-33-11
विष्णुना च तदाकाशे वैनतेयः समेयिवान्।
तस्य नाराणस्तुष्टस्तेनालौल्येन कर्मणा॥ 1-33-12
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ 1-33-13
उवाच चैनं भूयोऽपि नारायणमिदं वचः।
अजरश्चामरश्च स्याममृतेन विनाप्यहम्॥ 1-33-14
एवमस्त्विति तं विष्णुरुवाच विनतासुतम्।
प्रतिगृह्य वरौ तो च गरुडो विष्णुमब्रवीत्॥ 1-33-15
भवतेऽपि वरं दद्यां वृणोतु भगवानपि।
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्॥ 1-33-16
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ 1-33-17
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ 1-33-18
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ 1-33-19
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्॥ 1-33-20
वज्रस्य च करिष्यामि तवैव च शतक्रतो।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ 1-33-21
न च वज्रनिपातेन रुजा मेऽस्तीह काचन।
एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्॥ 1-33-22
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्।
हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥ 1-33-23
सुरूपं पत्रमालक्ष्य सुपर्णः अयं भवत्विति।
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः।
खगो महदिदं भूतमिति मत्वाभ्यभाषत॥ 1-33-24
शक्र उवाच
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ 1-33-25
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
Garuda Nectar boon Vajra
Vajra attack Indra Vajra attack by Indra
गरुड अमृत गरुडको विष्णुसे वर वरदान
विष्णुको गरुडसे वरदान वज्र वज्रप्रहार
इन्द्र इन्द्रका वज्रप्रहार